Book Title: Ransinh Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 19
________________ AM 7 // o कमलवती कुमारं दृष्ट्वातीवहष्ठा बभूव कुमारोऽपि पुष्पबटुकरूपधारिणी कमलवती पुनः पुनरवलोकयन्नैवं चिंतयति, की अयं प्राणवल्लभाकमलवतीसदृशो दृश्यते. एतदर्शनेन ममातीव मनो हृष्टं. इत्थं चिंतयत् सविस्मयं पुनः पुनरवलोकयन रणसिंह Dस न तृप्ति प्राप. कमलवत्यपि स्नेहवशतः स्वकांतं निरीक्षतेस्म. पश्चात्कुमारोऽपि बटुकेन सार्द्ध निजावासे समागतः, // 17 // भोजनादिभक्तिपूर्व बहु सन्मानितो बटुकः पुरतः स्थापितश्च. कुमारः कथयति भो बटुक तवांग मुहुर्मुहुः सम्यग वलोकयतोऽपि मम न तृप्तिर्जायते, अतीवाभीष्ट तव दर्शनं लगति बटुकः प्राह स्वामिम् सत्यमिदं , यथा चंद्रकांतिb] दर्शनेन चांद्रोपलादभृतश्रावो नान्यस्मात्तथा संसारेऽपि यो यस्य वल्लभो भवति सोऽपि तं दृष्ट्वापि न तृप्तो भवति. ID कुमारः प्राह ममाग्रे यमन विधेयमस्ति, परं त्वत्प्रेमशृंखलया बद्धं मम मनः पदमपि गंतुं नोत्सहते, अतः कृपां विधाय कमया सार्द्धमागम्यता, पुनरहं त्वामत्राने यात्यवश्यमिति श्रुत्वा बटुकः प्राह मम तु प्रत्यहं चक्रधरदेवपूजनं विधेयमस्ति, तत्कथं मया समागम्यते ? अथ च निर्दभवतधारिणो मम किं तत्रागमने प्रयोजन ? कुमारेणोक्तं यद्यपि कार्य नास्ति | तथापि ममोपरि कृपां विधायागंतव्यमिति कुमारोपरोधतस्तेन प्रतिपन्नं, तेन सामग्रतश्चचाल सः, म.गै गच्छतः o कुमारस्य बटुकेन सार्द्धमतीव प्रीतिर्जाता, क्षणमपि तदीयसंगं न मुचति, तेन सहावस्थानमुच्छ.नं चलनं शयन, शरीरच्छायावत् क्षणमपि तौ न भिन्नौ भवतः, दुग्धजलयोरिव तयोमव्यमभूत्. यदुक्तं-क्षीरेणात्मगतादकाय हि Iol गुणा दत्ताः पुरा तेऽखिलाः / क्षीरे तापमवेक्ष्य तेन पयसा खात्मा कृशानी हुतः // गंतु पावकमुन्मनस्तदभवद हवा क तु मित्रापदं / युक्तं तेन जलेन शाम्यति पुनमंत्री सतामीहशी // 2 // एकदा कुमारः कथयति भो मित्र मदीयं मनो CCCCCCCCCCCCES

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30