Book Title: Ransinh Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
View full book text
________________ = = जातिर्जन्म, जरा बथामादो न कार्य:. == 11 जिनदासगणिवचनं श्रुत्वा चक्षुर्विकस्वरं विधाय स न्यगवदनो बभूव. तदा श्रीजिनदासगणिनोक्तं हे वत्स त्वपितृवाक्यं श्रुत्वा प्रतिबोधमवाप्नुहि ? कलिपुरषदर्शनहेतुकं तव च्छलनस्वरूपमवधिज्ञानेन पूर्वमेव विज्ञाय श्रीधर्मदास चरित्रम् रणसिंहा गणिनाना त्वपित्रा त्वत्प्रतिबोधनार्थमुपदेशमाला कृतास्ति, सा श्रोतव्या. यतः-'जंआणवेइ राया' यदाज्ञापयति // 26 // राजा, तद्वाक्यं प्रकृतयः सामान्यपौरलोकाश्च शिरसा मस्तकेन वांछंति, तवगुरुवाक्यमपि योजितकरकमलेनैव श्रोतिव्यं यतः-'अभिगमणवंदणमंखणेण०' साधूनां सन्मुख गमनं, वंदन, नमस्कारकरण, समाधिपृच्छनं, एतैः कृत्वा चिरकाल संचितमपि पापकर्मैकस्मिन् क्षणे क्षयं याति. अथान्यदपि- भवसयसहस्सदुलहो' भवानां शतसहस्राणि HD लक्षणि तेषु दुर्लभे दुःप्रापे जातिर्जन्म, जरा वयोहानिर्मरणं प्राणवियोगस्तद्पो यः समुद्रस्तं उत्तारयति यस्तस्मिनै तादृशे जिनवचने हे वत्स गुणानामाकर क्षणमपि प्रमादो न कार्यः. एवं यावत्कथयति, तवसरे विजयनानी साध्वी रणसिंहनृपजननी, सापि तत्रागता, तयाप्युक्तं हे वत्स तव जनकेन श्रीधर्मदासगणिना त्वदर्थमियमुपदेशमाला कृतास्ति, तां प्रथमतोऽधीष्व ? तदर्थ भावय ? विभाव्य चाऽन्यायधर्म विमुच्य प्रधानमोक्षसुखमुपार्जय ? स्वकीयपितुरादेश कुरु ? एतन्मातृवचनं श्रुत्वा रणसिंहेन तदध्ययन प्रतिपन्नं. प्रथमतः श्रीजिनदासगणयः कथयंति, तदनु नृपोऽपि तादृशमेव कथयति, एवं द्वित्रिवारं गणनेन संपूर्णापि तेन तत्कालमधीतोपदेशमाला, तदर्थ चेतसि विचारयन् भावितात्मा संजातो वैराग्यमापन्नश्चितयति धिग्मां किमाचरितं मयाऽज्ञानवशेन, धन्योऽयं मम पिता, येन मद्द्धारार्थमवधिज्ञानेनागामिस्वरूपं विज्ञाय प्रथमत एवायं ग्रंथो निर्मितः, तदलमनेन विद्युत्पातचंचलेन विषयसुखेन.. दासगणिना त्वदा = =====

Page Navigation
1 ... 26 27 28 29 30