Book Title: Ransinh Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
View full book text
________________ रणसिंह // 23 // / सनष्टः, प ति , दुर्जनांस्तर्जयति, रामाक्षुषातुरः स्वामिशन्यमापकस्यचित् श्रेष्ठिसुतस्य का शृण्वन् स स्वावासमागतः, तिमृभिर्वामलोचनाभिर्दोगुंदकसुर इव विषयसुखं बुभुजे. अर्थकदा विजयपुरनगरसमीपवत्तिनि श्चीपार्श्वप्रभुप्रासादे समागलाष्टाह्निकामहः कुमारेण कृतः, तदा चिंतामणियक्षः प्रलक्षीभूयोवाच वत्स गच्छ चरित्रम् स्वकीयपितृराज्यमुप वेति. एतद्यक्षवाक्यं श्रुत्वा महता दलेन स विजयपुरमागतः, तदा स्वल्पसैन्यो राजा दुर्गमध्ये त एव स्थितः, नतु बहिनिर्गतः, नगरं च नमुश्चति, तदा यक्षेण कुमारसेनाकाशे समवतरंती दर्शिता, तां दृष्ट्वा नगरं मुक्त्वा // 23 // स नष्टः, पश्चात्कुमारेण नगरप्रवेशः कृतः, सर्वैरपिप्रधानपुरुषैः कुमारोविजयसेनपट्टे स्थापितः, रणसिंहनामा राजाजातः, सज्जनान् सन्मानयति, दुर्जनांस्तर्जयति, रामचंद्रवनीतिकारकः स्वकीयं राज्यं पालयति. एतदवसरे समीपवत्तिग्रामाकश्चिदर्जुननामा कौटुंबिको नगरमागच्छन् मार्गे क्षुत्तृषातुरः स्वामिशून्यमेकं चिर्भटीक्षेत्रं दृष्ट्वा, तत्र द्विगुणं मूल्य के मुक्त्वा एकं चिर्भटकं लात्वा वस्त्रेणावेष्ट्य कटौ बध्ध्वा यावन्नगरमायाति तावत्कस्यचित् श्रेष्ठिसुतस्य कोऽपि विनाश कृत्वा मस्तकं गृहीत्वा गतः, तच्छुध्ध्यर्थ दुर्गपालसेवका इतस्ततो भ्रमंति, तदवसरेऽर्जुनो दृष्टः, पृष्टं किमिदं तव कटौ, जतेनोक्तं चिर्भटकं, राजसेवकैरवलोकितं मस्तकं दृष्टं, चौरवत्पश्चाद्वध्ध्वा प्रधाननिकटमानीतः,प्रधानेनोक्तं धिक् किमा- 0 चरितमिदं ? वालमारणं दुर्गतिकारणं, तेनोक्तं नाहं किमपि जानामि स्वामिन् 'घडइघडिति' एतदुत्तरं दत्तवान्. 0 b) तदा राज्ञः पार्थे समानीतः, राजा प्रोवाच कथमिदं कृतं ? तेनापि तथैव 'घडइघडित्ति' इत्युत्तरं दत्तं. राज्ञोक्तं रे / | मूर्ख किं पुनः पुनः 'घडइघडित्ति' इति वदसि ? परमार्थ कथय ? अर्जुनेनोवतं भो स्वामिन् एतदवस्थायां परमार्थIm कथनेऽपि कः सत्यं मानयिष्यति? को जानाति पुनर्मदीयकर्मणा किं भविष्यति तदहं न जानामि. तदा दुर्गपालपुरुषै 和职业职业即如如水业即如本中部 कटी,

Page Navigation
1 ... 23 24 25 26 27 28 29 30