Book Title: Ransinh Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 20
________________ र मम पावे नास्ति. तेनोक्तं क गतं ? कुमारेणोक्तं मम वल्लभया कमलवत्या साई, तेनोक्तं सा कमलवती क गता ? * कुमारः प्राह मम मंदभाग्यस्य गृहे कथमेतादृशं स्त्रीरत्नं तिष्टति ? मयैव दैवविलुप्तचेतसा सा निष्कासिता, सा क्व रणसिंहगता भविष्यति ! बटुकेनोक्तं सा कीदृशी वर्त्तते ? यदर्थमेवं खेदं कुरुथ. कुमारोऽपि साश्रुलोचनः कथयति, भो मित्र तदीया गुणाः कथमेकजिह्वया गणितुं शक्यते ? सकलगुणभाजनं सा दयिता. अधुना तु तया विना सर्वोऽपि // 18 // PH संसारः शून्य एव. परंतु तव दर्शनेन ममाहलादः समुत्पद्यते. तदा बटुकेनोक्तं भो सुंदर नैतावान् पश्चात्तापः कार्यः, यद्विधिना निर्मितंतत्को निवारयितुं शक्तः? यदुक्तं-अघटितघटितानि घटयति। सुघटितघटितानि जर्जरीकुरुते॥विधिरेवर *तानि घट्यति। यानि पुमान्नैवचिंतयति ॥१॥अतः किमनेन बहुशोचकरणेनेत्युत्तरं दत्तवान्. अथ बहुभिर्दिनैः कुमारः सोमां | पुरी प्राप, पुरुषोत्तमोऽपि समहोत्सवः सन्मुखमागतः, महताडंबरेण जामाता नगरमानीतः शुभलग्ने च सरत्नवतीकरपीडनं करोतिस्म. पुरुषोत्तमेन बहुगजाश्वादियौतकं दत्तं. श्वशुरदत्तावासे स्थितोऽसौ रत्नवल्या वैषयिकं सुखमनुभव नेकदा रात्रौ रत्नवत्या पृष्टः, भो प्राणनाथ ! सा कमलवती कीदृश्यभूत् ? या गतापि भवतां चित्तं न मुश्चति. अथ * पुनर्मदुद्वाहार्थमागच्छतोऽपि भवंतो यया स्ववशीकृत्य पश्चाद्वालिताः. कुमारः प्राह हे प्रिये एतादृशी त्रिभुवने काचि नास्ति या तदुपमा प्रामोति, किं वर्ण्यते तदीयांगलावण्यं ! तस्यां मृतायां यत्वं परिणीतासि तत्तु यथा दुर्भिक्षे गोधूमतंडुलादिसुधान्याऽप्राप्तौ कुत्सितकंगूरालकश्यामाकादितृणधान्याऽशनेनापि जीवन तथा त्वया सार्द्ध विषयोपभोगः, यदुक्तं -हेलवीउं हीरे / रूडे रयणायरतणे // फुटरे फटिकतणे / मणीए मन माने नहीं // 1 // एतत् श्रुत्वा रत्नवती esseeeeeeeeee BROCCCCCCCCCCCCE

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30