Book Title: Ransinh Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 22
________________ रणसिंह // 20 // keeeeeeeeeeeee तत्रापि मोहातुरेण मरणं बहुदुःखदायि. अथ भो मित्र त्वया मम पूर्वमुक्तमासीत् यत्वां चक्रधरग्रामे समानेष्यामीति, तच तव वाक्यमन्यथा जायते, यन्मृतां कमलवतीमनुममिभिलषसि तदपि व्यर्थ, जीवः स्वकीयकर्मवशतः रित्रम् परभवं याति, चतुरशीतिलक्षाणि जीवानां योनयः संति, परमेका कर्मानुसारिणी गतिर्भवति. अतो यत्कार्य क्रियते तत्पंडितेनागामिफलविपाकविचारणपूर्वकं विधेयं रभसवृत्त्याऽविमृष्ठं विहितं कार्यमायत्यां शल्यवददुःखदायि भवति, // 20 // ततो निवृत्तो भव तस्मात्साहसात्, यतो जीवन्नरो भद्रशतानि पश्यति. ततो मदीयवात श्रुत्वा यदि स्वप्राणान् पालयिष्यसि तदा कदाचित्कमलवत्या अपि संयोगो भविष्यति. अथ यदि मूढत्वेन प्राणत्यागं करिष्यसि तदा तस्याः संगमो दुर्लभ एव. एतदबटुकवाक्यश्रवणेन किंचित्संजातकमलवतीमिलनमनोरथः कुमारः कथयतिस्म, हे मित्र किं मदीया प्रिया त्वया दृष्टास्ति ? किं वा जीवंति केनापि कथितास्ति ? अथवा ज्ञानबलेन किमपि जानासि ? सा मिलिप्यति वा न वेति, यत्वं ममाग्निप्रवेशेंतरायं करोषि तत्किं कारणं ? विप्रेणोक्तं भो कुमार त्वदीया कमलवती प्रिया विधातुः पार्थे वर्तते, ज्ञानेनाहं जानामि, ततो यदि भवान् कथयति तदा ममत्मानं विधातृपाचे प्रेषयित्वा कमलवतीमत्रानयामि, तदा कुमारेणोक्तमत्रार्थे विलंबो न विधेयः, यदीदं सर्व सत्यं भवति कमलवतीं च पश्यामि, तदायक ममावतारः कृतार्थः, तदा बटुकेनोक्तं भो सुंदर दक्षिणां विना किमपि मंत्रविद्यादि न सिध्ध्यति, तदा कुमारेणोक्तं भो मित्र ! पूर्व तव मया मनः समर्पितमस्ति, अधुना तु जीवोऽपि त्वदायत्तः, अतःपरं का दक्षिणा ? बटुकेनोक्तं त्वदीयो जीवश्चिरायुः, अहं यदा यन्मार्गयामि तत्त्वया तदा समर्पणीय, कुमारेणोक्तं मया वरो दत्तस्तत्करिष्यामि, DECele=CCCCCCCC

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30