Book Title: Ransinh Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 9
________________ // 7 // दृष्या कामविला जाता, कुमारोऽपि तां वास्तवम्यामोहितः, परस्परमनिमेषलोचना क्षणमथ सस्नेहमवलोकयितु रणसिंह MI लग्नौ. पश्चाद्यक्षपूजां कृत्वा विज्ञापयतिस्म, स्वामिन्स्तव प्रसादतोऽयं मम भर्ती भवतु, एतद्दर्शनेनाहमतीव रागवती // 7 // जाता, अतः प्रसकीभूय ममैन राजकुमारं प्रियत्वेन समर्पय? तदा यक्षेणोक्तं भो वत्से समर्पितोऽयं मया, भुक्ष्वानेन | साई यथेप्सितं सांसरिकं सुखं ? एतत् श्रुत्वाऽनंदमापन्ना कमलवती सेवकांतिके तन्नामादि परिपृच्छथ स्नेहदृष्ट्या पुImनः पुनः सन्मुखमवलोकयन्ती स्वगृहमागता. कुमारोऽपि स्वकीयपटावासे समागतः, अथ द्वितीयदिवसेऽपि तथैव कAb मलवती यक्षपूजार्थमागता. कुमारेणापि दृष्टा. पूजां विधाय मधुरस्वरेण सम्यग्वीणावादनपूर्वकं तद्ग्रे संगीतकं कृत्वा / त गृहं गता, कुमारोऽपि तदीयं गानमथ वीणास्वरं श्रुत्वा मनसि चिन्तयतिस्म, यद्यनां विवाहयामि तदा मे सफलं जन्म के Jio नो चेकिमनेन जीवनेनेति तद्रागवाहितः स्थितः, तदा पुरुषोत्तमनृपप्रधानैरागल विज्ञप्त, स्वामिन् कोऽत्र विलम्बहेतुः hi कुमारेणोक्तं ममात्र किंचित्कार्यमस्ति, यूयमग्रतो गच्छत ? अहमपि पृष्टतः शीघमागच्छामि. इति श्रुत्वा ते प्रधानपु रुषाः सोमापुर्या पुरुषोत्तमनृपसमीपे गताः, कथितं च कुमारागमनस्वरूपं रणसिंहकुमारस्तु कमलवतीरूपमोहितस्तत्रैव Io स्थितः / एतदवसरे एको भीमनृपपुत्रोऽपि कनकसेननृपसेवां करोति. सोऽपि कमलवतीरूपं दृष्ट्वा मोहितोऽस्ति, परं libl कमलवती मनागपि त नेच्छति. एकवारं कमलवतीं यक्षपूजार्थ गतां विज्ञाय सोऽपि भीमपुत्रस्तत्पृष्टतो जगाम. चिन्तिmतं च तेन प्रासादद्वारान्निस्सरत्यास्तस्याः सर्वमपि मनोऽभिलषितंकथयिष्वामीतिसचित्य स प्रासाददारे स्थितः, कमलवत्यापि स दृष्टः, तदा सा सुमंगलां स्वदासी कथयतिस्म, योऽयं द्वारस्थितोऽस्ति स यदि प्रासादांतःसमागच्छति

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30