Book Title: Ransinh Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 11
________________ SHRESSSSSSSSS |ति न हसति, मनसि चिंतयति गत्वा तमेव यक्षसोपालंभपूर्वकमायामि, नान्या मेगतिरिति विचिंत्य रात्री प्रच्छन्नं / क निर्गत्य यक्षायतनमागत्य तमेवमुपालभं ददाति. हे यक्ष न घटते चैतद्भवादृशानां प्रधानसुराणां वाचोऽन्यथाकरणं सत-D तत्वेकैव जिहा. यदुक्तं-जिकैव सतामुभेफणभृतां स्रष्टुश्चतस्रोऽथवा / ताः सप्तव विभावसौ निगदिताः षट् कार्तिके चरित्रम् त यस्य च॥ पौलस्वस्य दशैव ताःफणिपतौ जिह्वासहस्रद्वयं। जिवा लक्षसहस्रकोटिगुणितास्ता दुर्जनानांमुखे॥१॥ इति. 9 // यद्यप्येवं भवता भवद्वागन्यथा कृता परं मदायत्तोऽस्ति मदीयजीव इति कथयित्वा रणसिंहकुमारस्य पटावासपाचे स-D मागत्य महति वृक्षे गलपाशं बध्ध्वा कथयामास, भो भो वनदेवता मदीयं वचनं शृणुत ? मया रणसिंहकुमारस्य वरजणेच्छयाऽयं चिन्तामणिनामा यक्षो बहधाराधितो, दत्ताप्यनेन स्ववान पालिता, तदर्थमहमात्मघातं करोमि. यदि मयाऽस्प्रिन भवेऽयं भर्त्ता न प्राप्तस्तझुगामिन्यपि भवे ममायं वल्लभो भूयादित्युक्त्वा साहसं कृत्वा वृक्षोपरि चटित्वा In कंठे पाशं क्षिप्वांतराले स्थिता. तावत्सुमंगला नाम्नी तस्या दासी पदे पदे तामवलोकयन्ती तत्रागता, तस्याश्च तदवक स्थां वीक्ष्य तया हाहारवः कृतः, तत् श्रुत्वा सुमित्रनाम्ना मित्रेण सार्द्ध रणसिंहकुमारोऽपि तत्र सत्वरमागतः, दास्या o गलपाशश्छिमः, कमलवती अचेतना जाता, शीतलवातागुपचारतश्च स्वस्थीभूता, तदा कुमारेण पृष्ट भोसुभगे त्वं कासि? किं कारणं कंठपाशग्रहणे? किमर्थमिद मियत्साहस च ? सुमंगला प्राह स्वामिन्नद्यापि किमिमां न जानीथ? इयं त्वल्ली जनचित्ता कमलवती, वित्रा भीमनृपपुत्राय दीयमानात्मघातेन म्रियमाणा मया कठपाशच्छेदेन रक्षितेत्याकर्ण्य रणा हो / हर्षमापन्नः, पश्चात्सुमित्रेणोक्तं भो मित्र मिष्टान्नभोजने मिलिते कः क्षुधातुरो विलंबं करोति? अतःकारणादिमा see

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30