Book Title: Ransinh Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
View full book text
________________ रणसिंह // 1 एतादृशी तु प्रवृत्तिः कदापि न जाता, न भाविनीनापि श्रूयते, यदेकत्रैव भवे जीवः स्त्रीत्वं विहाय पुरुषत्वं प्राप्नोति. किंच जामातापि कथमसत्यं वदति! परं स कोऽपि धुरी दृश्यते एवमुक्त्वाराज्ञा सर्वत्र कमलवत्याः शुद्धिः कारापिता. Mia परं कुत्रापि साम दृष्टा, तदाराजाऽतीवशोकातुरो जातो, राज्यपि पुत्रीमोहेन रुदंती सेवकानेवं वदतिस्म,यः कोऽपि // 1 // मदीयां तनयामानयति तस्य मनोऽभीष्ट पूरयामीति चरा अपि सर्वत्र भ्रामं भ्रामं विषण्णा निरुत्साहाः पुनरागताः, एवं In सति प्रातः केनापि लब्धावदातेन कनकसेननृपाग्रे कथितं, स्वामिन् कमलवती परिणीतवेषेण रणसिंहकुमारपटावासे 6 क्रीडां कुर्वती दृष्टा. तत् श्रुत्वा क्रोधारुणनयनो भीमनृपकुमारसहितो बहुदलवृतः स तत्रागतः, कुमारेण साई च तेन युद्धमारब्धं. रणसिंहोऽपि सिंहवद्याधुमारेभे. एकाकिनापि रणसिंहेन देवसाहाट्यागीमपुत्रेण सार्द्ध कनकसेननृपो जीवन् गृहीतः, तदा कमलवतीदास्या सुमंगलया समागत्य सर्वोऽपि वृत्तांतो निवेदितः, पश्चात्कमलवत्यपि समा गता, पितुः प्रणामं कृत्वा करौ मुकुलीकृत्य स्थिता. कनकसेननृपेणापि सर्व भीमनृपसुतस्वरूपं श्रुतं. अतीवक्रुद्धेन ततेन तस्य बहुतर्जनादि क्रियमाणे कमलवत्या सोलपि मोचितः, कनवसेनोऽपि रणासिंहस्य कुलधैर्यादि विज्ञायातावहकष्टो, महता विस्तरेण कमलवतीविवाहः कृतः, जामातुः करमोचनावसरे बहुगजाश्चादि दत्तं. रणसिंहोऽपि बहुकालं तत्रैव स्थितः, कियता कालेन कमलवनी गृहीत्वा स्वदेशंप्रत्यायातो, बाभ्यां कनकवतीकमलवतीभ्यां सार्द्ध विषयम-2 ao प जानः सुखेन कालमति वाहयतिस्म. एतदवसरे सोमापुर्या पुरुषोत्तमनृपपुत्री रत्मवती नानी चिंतयति, अहो मम पाणिग्रहणार्थमागच्छन् रणसिंहकमारोन्तरा कमलवती परिणीतवान्. तया सार्द्धमतीवलुब्धोमम वल्लभो मां विस्मारित किनापि रणलवृतः स तत्रागणासहकुमारपटावासे 4444444444444

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30