Book Title: Ransinh Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 6
________________ रणसिंहेनोक्तं सलमेतत् . साधुनापि तं रचितधर्म विज्ञाय पृष्टं हे वत्स प्रतिदिनमत्र प्रासादे पूजार्थमागच्छसि? तेहिनोक्तं क्वेदृशं मम भाग्यं यत्रागय पूजां करोमि. साधुनोक्तं जिनपूजाया महत्कलमस्ति. यदुक्तं-सयं पडजणे पु चरित्रम् // 4 // in णं / सहस्सं च विलेवणे // सयसहस्सिया माला / अणंतं गीयवाइए // 1 // इति. अतः प्रतिदिन यदि पूजां कर्तु // 4 // मसमर्थस्तदा देवदर्शनं कृत्वा भोजन विधेयमित्यभिग्रहतोऽपि त्वं सुखभाग्भविष्यसीति श्रुत्वा तेनापि तत्प्रतिपन्नं. अथ चारणर्षयोऽप्याकाशे समुत्पतिताः, रणसिंहोऽपि प्रतिदिनं क्षेत्रे यदा भोजनमायाति. तदा हलं मुक्त्वा कूरकरयादिनैवद्यं गृहीत्वा श्रीपार्श्वप्रभुदर्शनं कृत्वा पश्चादागल भोजनं करोति. एवमभिग्रहं पालयतस्तस्य बहूनि दिनानिक | गतानि. एकदा चिन्तामणियक्षः परीक्षाकरणार्थ सिंहरूपेण द्वारे स्थितः, मध्याह्ने रणसिंहकुमारोऽपि नैवेद्यं गृहीत्वा जिनदर्शनार्थमागतः, सिंहं दृष्ट्वा च चिंतयतिस्म गृहीतनियमस्तु प्राणांतेऽपि न भक्तव्यः, यद्ययं सिंहोऽस्ति तदाहमपि / रणसिंहोऽस्मि, किं करिष्यति ममायमिति शरत्वेन तेन सिंहो हक्कितः, सोऽपि तत्साहसं दृष्ट्वा तिरोबभूव. पश्चाजिनभक्तिं कृत्वा रणसिंहः स्वक्षेत्रमागत्य भोजनं चकार, इच्छमेकदा दिनत्रयं यावद्गृहाडूक्तमपि नागतं, चतुर्थदिवसे / भक्तमागतं, जिनगृहे गत्वा नैवेद्यं ढौकयित्वा जिनदर्शनं कृत्वा स्वक्षेत्रमागत्य चिन्तयतिस्म. कोऽप्यतिथिरद्यायाति 0 तर्हि तस्मै भावपूर्वकं दत्वा पश्चात्पारणकं करोमि. इति यावचिन्तयति तावदतिथिद्वयं भाग्यवशतस्तत्र समागतं, तचरणयोनिपत्य तेन तस्मै शुद्धान्नं दत्तं, मनस्यतीवानन्दस्तस्य समभूत् . धन्योऽहं यस्मिन्नवसरे साधुदर्शनं जातं, तभक्तिश्च तेन ता. कृतन्माहात्म्याचिन्तामणिनामा यक्षः प्रत्यक्षीभूय तमुवाच हे वत्स त्वदीयसत्त्वं दृष्ट्वाहं तुष्ठस्ततो वृ-D EDEEESE:ERSEEpper 少少少少少少业职业學业部聖心

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30