Book Title: Ranakpurni Panch Tirthi
Author(s): Ambalal P Shah
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 126
________________ રાણકપુરની પંચતીથી I सूजानादिनानामहादुर्गलीला मात्रग्रहणप्रमाणित जितकाशित्वाभियानस्य । निजभुजोर्जितसमुपार्जितानेकभद्र गजेंद्रस्य । म्लेच्छमहीपालव्यालचक्रवालविदलनविहगमेंद्रस्य । प्रचंडदोर्दंडखंडिताभिनिवेशनानादेशन रेशभालमालालालितपादारविंदस्य । अस्खलितलालितलक्ष्मीविलासगोविंदस्य । कुनयगहनदहनदवानलायमानप्रतापयापपलायमानसकलबलूलप्रतिकूलक्ष्माप - श्वापदवृंदस्य। प्रबलपराक्रमाक्रांत दिल्ली मंडलगूर्जर त्रासुरत्राणदत्तातपत्रप्रथितहिंदुसुरत्राणविरुदस्य सुवर्णसत्रागारस्य षड्दर्शनधर्माधारस्य चतुरंगवाहिनीपारावारस्य कीर्तिधर्मप्रजापालनसत्त्वादिगुणक्रियमाणश्रीराम युधिष्ठिरादिनरेश्वरानुकारस्य रागाश्रीकुंभकर्ण सर्वोवपति सार्वभौमस्य ४१ विजयमान - राज्ये तस्य प्रसादपात्रेण विनयविवेक धैर्यौदार्यशुभकर्मनिर्मलशीलाद्यद्भुतगुणमणिमयाभरणभासुरगात्रेण श्रीमदहम्मदसूरत्राणदत्तफुरमाणसाधुश्रीगुणराज संघपतिसाहचर्यकृताश्चर्यकारिदेवालयाडंबरपुरः सरश्रा शत्रुंजयादि तीर्थयात्रेण । अजाहरी पिंडरवाटक सालेरादिबहुस्थाननवीन जैनविहारजीर्णोद्धारपदस्थापनाविषमसमय सत्रागारनानाप्रकारपरोपकार श्रीसंघ सत्काराद्यगव्यपुण्य महार्थकयाणकपूर्यमाणभवार्णवतारणक्षम मनुष्यजन्म यानपात्रेण -- प्राग्वाटवंशावतंस सं० सांगणसुत सं० कुरपाल भा० कामलदे पुत्र परमात सं० धरणाकेन ज्येष्ठभातृ सं० रत्ना भा० रत्नादे पुत्र सं० लाषा मजा सोना सालिग स्वभा० सं० धारलदे पुत्र जाज्ञा (जा) जावडादिप्रवर्द्धमानसंतानयुतेन राणपुरनगरे राणाश्रो कुंभकर्ण नरेंद्रेण स्वनाम्ना निवेशित(ते) तदीयसुप्रसादादेशतत्रैलोक्यदीपकाभिधानः श्रीचतुर्मुखयुगादीश्वरविहारः कारित [:] प्रतिष्ठितः श्रीबृहत्तपागच्छे श्रीजगच्चन्द[सू ]रि श्रीदे[वेंद्रसूरसंताने श्रीमत् ] [श्रीदेवसुंदर] सूरि [पट्टप्रभा ] करपरमगुरुसुविहितपुरंद For Personal & Private Use Only ૬૦૬ Jain Education International , www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178