Book Title: Ranakpurni Panch Tirthi
Author(s): Ambalal P Shah
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 142
________________ ૧૨૨ રાણકપુરની પંચતીથી संस्नप्य पंचामृतैः, ईशानं कनकानवस्त्रनदनैः सम्पूज्य विप्रं गुरुं ॥१२॥ अनुतिलकुशाक्षतोदकः प्रगुणीभूता पसव्यकः पाणिः। शासनमेनमयच्छद् यावत् चंद्रार्क भूपालः ॥ १३ ॥ श्रीनड्डूलमहास्थाने श्रीसंडेरकगच्छे श्रीमहावीरदेवाय श्रीनड्डूलतलपदशुल्कमंडपिकायां मासानुमास धूपवेलार्थ शासनेन द्र० ५ पंच प्रादाद् अस्य देवस्यान्नं भुंजानस्य अस्मद्वंशे जयिवि (2) भोक्तिभिरपरैश्च परिपंथना न कार्या। यतः सामान्योयं धर्मसेतुः नृपाणां काले काले पालनीयो भवद्भिः । सर्वान् एवं भाविनः पार्थिवेन्द्रान् भूयो भूयो याचते रामचन्द्रः॥१४॥ तस्मात् । अस्मदन्वयजा भूपा भाविभूपतयश्च ये । तेषामहं करे लग्नः पालनीयं इदं सदा ॥१५॥ अस्मद्वंशे परिक्षीणे यः कश्चिन्नृपतिर्भवेत् । तस्याहं करे लग्नोस्मि शासनं न व्यतिक्रमेत् ॥१६॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः। यस्य यस्य यदा भूमिः तस्य तस्य तदा फलं ॥१७॥ षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति दानदः । आच्छेत्ता चानुमंता च तान्येव नरकं व्रजेत् ॥ १४ ॥ स्वदत्तं परदत्तं वा देवदायं हरेद् यः सः । विष्टायां कृमिभूत्वा पितृभिः सह मजति ॥१९॥ शून्याटव्यतो यासु शुष्ककोटरवासिनः। कृष्णाहयोभिजायते देवदायं हरंति ये ॥२०॥ मङ्गलं महाश्रीः । प्राग्वाटवंशे धरणिगनाम्नः सुतो महामात्यवरः सुकर्मा । सुतः बभूव प्रतिभानिवासो लक्ष्मीधरः श्रीकरणे नियोगी ॥२१॥ आसीत् स्वच्छमलः मनोरथ इति प्राग् नैगमानां कुले, सुधारसप्लावितधिष्टजो भवत वासलः (१)। पुत्रस्तस्य बभूव लोकवसतिः श्रीश्रीधरः श्रीधरे सूपास्ति () रचयांचकार लिलिखे चेदं महाशासनं ॥२२॥ स्वहस्तोयं महाराजश्रीअल्हणदेवस्य ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178