Book Title: Ranakpurni Panch Tirthi
Author(s): Ambalal P Shah
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 141
________________ નાડોલના શિલાલેખો ૧૨૧ परिहतमदमारक्रोधलोभादिवारः। दुरितशिखरिसम्बः स्वो वशीयं च सम्बस्त्रिभुवनकृतसेवा श्रीमहावीरदेवः ॥ १॥ अस्ति परम आजलनिधि जगतितले चाहुमाणवंशो हि तत्रासीत् नडूले भूपः श्रीलक्ष्मणादौ (?) ॥२॥ तस्मात् बभूव पुत्रो राजा श्रीसीहियास्तदनु सूनुः । श्रीबलिराजो राजा विग्रहपालोनु च पितृव्यं ॥३॥ तस्मात् तनुजो भूपालः श्री महेन्द्रदेवाख्यः । तज्जश्रीअणहिल्लो नृपतिवरोभूत् पृथुलतेजः ॥ ४॥ तत्सूनुः श्रीबालप्रसाद इत्यजनि पार्थिवश्रेष्ठः । तद्भाताऽभूत् क्षितिपः सुभटः श्रीजेंद्रराजाख्यः ॥ ५ ॥ श्रोपृथिवीपालोऽभूत् तत्पुत्रः शौर्यवृत्तिशोभाढ्यः । तस्मादभवद् भ्राता श्रीजीजल्लो रणरसात्मा ॥ ६ ॥ तद्देवराजोभूच्छीमान् आशाराजः प्रतापवरनिलयः । तत्पुत्र:] क्षोणिपः श्रीअल्हणदेवनामाभूत् ॥७॥ यस्य प्रतापप्सालसकुलदिक्चक्रपृथुलविस्तारं। सिंचति सुदिताहितगणललनानयनसलिलौधैः ॥ ८॥ सोयं महाक्षितीशः सारमिदं बुद्धिमान् चिन्तयते । इह संसार असारं सर्वं जन्मादिजन्तूनां ॥ ९॥ यतः। गर्भस्त्रिकुक्षिमध्ये पललरुधिरवसामेदसाबद्धपिण्डो,मातुः प्राणांतकारी प्रसवनसमये प्राणिनां स्थास्नुजन्मा। धर्मादीनामवेत्ता भवति हि नियतं बालभावस्ततः स्यात् , तारुण्यं स्वल्पमात्रं स्वजनपरिभवस्थानता वृद्धभावः ॥ १० ॥ खद्योतोद्योततुल्यः क्षणमिह सुखदाः सम्पदो दृष्टनष्टः, प्राणित्वं चंचलं स्याद्दलमुपरि यथा तोयबिन्दुर्नलिन्याः । ज्ञात्वैमं स्वपित्रोः स्पृहयन्नमरतां चैहिकं धर्मकीर्ति; देशान्तो राजपुत्रान् जनपदगणान् बोधयत्येव वोस्तु ॥११॥ सं० १२१८ वर्षे श्रावण सुदि १४ रखौ अस्मिन्नेव महाचतुर्दशीपर्वणि । स्नात्वा धौतपटे निवेश्य दहने दत्वाहुतीन् पुण्यकृन्मार्तण्डस्य तमःप्रपाटनपटोः सम्पूर्या चाऱ्यांजलिं। त्रिलोकस्य प्रभुः चराचरगुरु Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178