Book Title: Ranakpurni Panch Tirthi
Author(s): Ambalal P Shah
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 129
________________ રાણકપુરના શિલાલેખ ૧૦૯ श्रीउसवंश सा० गणपति भा० गंगादे सु० सा० ह र राज भा० धरमाइ सु० सा० रत्नसीके भा० कपूरा प्रमु० कुटुंबयुतेन राणपुरमंडन श्रीचतुमुखप्रासादे देवकुलिका का० श्रीउसवालगच्छे श्रीदेवनाथ (१)-सूरिभिः ।। [११] ॥०॥ संवत् १६११ (?) वर्षे वैशाखशुदि १३ दिने पातसाहिश्रीअकब्बरप्रदत्तजगत्गुरुबिरुदधा र]क परमगुरुतपागछा(च्छा)धिराजभट्टारकश्री ५ हीरविजयसूरीणामुपदेशेन श्रीराणपुरनगरे चतुमु(M)ख श्रीधरणविहारश्रीमदम्हदावादनगरनिकटवत्यु(यु)समापुरवास्तव्य प्राग्व(ग्वा)टज्ञातीय सा० रायमलभार्या वरजूभार्या सरूपदे तत्पुत्र सा० खेता सा० नायकाभ्यां भा० वरधादिकटुंबयुताभ्यां पूर्वदिग(क)प्रतोल्या १ मेघनादालि(भि)धो मंडप(पः) कारितः स्वश्रेयोर्थे ।। सूत्रधार समलमंडपरिवानादविरचित(तः) [॥] [१२] . ॥र्द० ॥ १६४७ वर्षे श्रीफाल्गुनमासे शुक्लपक्षे पंचम्यां तिथौ गुरुवासरे तपागच्छाधिराजपातसाहश्रीअकबरदत्तजगद्गुरुबिरुदधारकभट्टारि(र)क श्रीश्रीश्री ४ श्रीहीरविजयसूरीणामुपदेशेन । चतुर्मुखश्रीधरणविहारे प्राग्वाटज्ञातीयसुश्रावक सा० खेतनायकेन व पुत्र यशवंतादिकुटं(टुं)बयुतेन अष्टचत्वारिंशत् ४८ प्रमाणानि सुवर्णनांणकानि मुक्तानि पूर्वदिक्सत्कप्रतोलीनिमित्तमिति श्रीअहिमदावादपार्थे । उसमापुरतः ॥ श्रीरस्तु ॥ ૧૧. પૂર્વ તરફના સભામંડપની નીચેના મંડપના એક સ્તંભ ઉપરનો લેખ. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178