Book Title: Ranakpurni Panch Tirthi
Author(s): Ambalal P Shah
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 135
________________ ૧૧૫ નાડલાઈના શિલાલેખ श्रीप्रमोदसुंदरगुरूपदेशात् चंपकपुर्यश्रीसंघेन कारिता देवकुलिका चिरं जीयात् ॥ १५७१....चंपकदुर्ग श्रीसंघेन....। १५७१....पत्तनीय श्रीसंघेन....। १५७१....चंपकनेरसंघेन....। १५७१....इंद्रनंदिमूरिशिष्यश्रीसौभाग्यनंदिगुरूपदेशेन श्रीशमीसघेन........। १५७१....महमदावादसंघेन.... । [२५] दि०॥ श्रीयशोभद्रसूरिगुरुपादुकाभ्यां । नमः संवत् १५९७ वर्षे वैशाखमासे शुक्लपक्षे षष्ठयां तिथौ शुक्रवासरे पुनर्वसुऋक्षप्राप्तचंद्रयोगे । श्रीसंद्धे (डे)रगच्छे । कलिकालगौतमावतारः समस्तभविकजनमनोंऽबुजविबोधनकदिनकरः । सकललब्धिविश्रामः युगप्रधानः । जितानेकवादीश्वरवृंदः प्रणतानेकनरनायकः मुकुटकोटिव(घृ)ष्टपादारविंदः श्रीसूर्य इव महाप्रासादः चतु[:]षष्टिसुरेंद्रसंगीयमानसाधुवादः श्रीषंडेरेकीयगणबुधावतंसः। सुभद्राकुक्षिसरोवरराजहंसयशोवीरसाधुकुलांबरनभोमणिसकलचारित्रिचक्रवर्तिचक्रचूडामणिः भ० प्रभुश्रीयशोभद्रसूरयः तत्पट्टे श्रीचाहुमानवंशशृंगारः लब्धसमस्तनिरवद्यविद्याजलधिपारः श्रीबदरादेवीदत्तगुरुपदप्रसादः । स्वविमलकुलबोधनैकप्राप्तपरमयशोवादः भ० श्रीशालिभद्रसूरिः ૨૪. શ્રી આદિનાથ ભગવાનના મંદિરની દેવકુલિકાના લે. Jain Education International otional For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178