Book Title: Ranakpurni Panch Tirthi
Author(s): Ambalal P Shah
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 137
________________ નાડલાઈના શિલાલેખો ૧૧૭ सीहा समदा. पु० पहराज पुत्र कला भं० नगा पुत्र काला भं० पदमा पुत्र जयचंद भं० भीमा पुत्र राजसी सं० काला पुत्र संकर उसवाल जैचंद पुत्र जसचंद जादव भं० शिवापुत्र पूंजा जेठासंयुतेन श्रीआदिनाथबिंब कारितं प्रतिष्ठितं तपागच्छा धिराज भट्टा० श्रीहीरविजयसूरितत्पडालंकार श्रीविजयसेनसूरि तत्पटालंकारभट्टारकश्रीविजयदेवसूरिभिः । [२७] दि०॥ संवत् १६८६ वर्षे वैशाखमासे शुक्लपक्षे शनिपुष्योगे अष्टमीदिवसे महाराणाश्रीजगत्सिंहविजयिराज्ये जहांगीरी महातपाबिरुदधारक भट्टारक श्रीविजयदेवसूरीश्वरोपदेशकारितप्राक्प्रशस्तिपट्टिकाज्ञातश्रीसंप्रतिनिर्मापितश्रीजेखलपर्वतस्य जीर्णप्रासादाद्धारेण श्रीनाडुलाइवास्तव्य- .. समस्तसंवेन स्वश्रेयसे श्रीश्रीआदिनाथबिंबं कारितं प्रतिष्टितं च पादशाह श्रीमदकब्बरशाहप्रदत्तजगद्गुरुबिरुधारकतपागच्छाधिराज भट्टारक श्रीहीरविजयसूरीश्वरपट्टप्रभाकरभ० श्रीविजयसेनसूरीश्वरपट्टारलंकारभट्टारकश्रीविजयदेवसूरिभिः स्वपदप्रतिष्ठिताचार्यश्रीविजयसिंहसूरिप्रमुखपरिवारपरिवृतै : श्रीनाडुलाइमंडनश्रीजेखलपर्वतस्य प्रासादमूलनायकश्रीआदिनाविव श्री। [२८] महाराजाधिराज श्रीअभयराजराज्ये संवत् १७२१ वर्षे ज्येष्ठ शुदि ३ रखौ श्रीनाडुलाइनगरवास्तव्यप्राग्वाटज्ञातीय वृ० सा। जवा भार्या ૨૬. શ્રી આદિનાથ ભગવાનના મંદિરની મૂડ ના શ્રી આદિનાથની મૂર્તિ ઉપરનો લેખ. ૨૭. જૂના કિલ્લાના શ્રી આદિનાથ ભગવાનની મૂર્તિ ઉપરનો લેખ. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178