Book Title: Ranakpurni Panch Tirthi
Author(s): Ambalal P Shah
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 134
________________ ૧૧૪ રાણપુરની પંચતીથી धर्माय प्रदत्तं ।। लोपकस्य ज[ तु] (यत् ) पापं [ गो]हत्यास(श)तेन पापेन लिप्यते सः ।। [२२] ओं ॥ स्वस्ति श्रीनृपविक्रमसमयातीत सं. [१] ४४३ वर्षे कार्तिक वदि . ४ शुक्र श्रीनडुलाईनगरे चाहुमानान्वयमहाराजाधिराजश्रीवणवीरदेवसुतराजश्रीर]णवारदेवविजयराज्ये अ[त्रस्थ ] स्वच्छश्रीमद(द् ) वृहद्ग[च्छ]नमस्तलदिनकरोपमश्रीमानतुंगसूरिवंशोद्भ[व] श्रीधर्मचंद्रसूरिपट्टलक्ष्मी श्रवणो उ(णो) पलायमानैः श्रीविनयचंद्रसूरिभिरनल्पगुणमाणिक्यरत्नाकरस्य यदुवंशशंगारहारस्य श्रीनेमीश्वरस्य निराकृतजगदाद् विषादः प्रासाद(दः) समुदधे आचंद्रार्क नंदतात् ॥ श्री ॥ [२३] १५६८........वीरमग्रामवास्तव्य श्रीसंघेन............। सं. १५६९ वर्षे कुतबपुरापक्षे तपागच्छाधिराजश्रीइंद्रनंदिसूरिगुरूपदेशात् मुंजिगपुरश्रीसंघेन कारिता देवकुलिका चिरं नंदतात् ॥ [२४] संवत् १५७१ वर्षे कुतबपुरातपागच्छाधिराजश्रीइंद्रनंदिसूरिशिष्य ૨૧. શ્રી આદિનાથ ભગવાનના મંદિરમાં બે સ્તંભના ઉપરના ચખઠાની સામી બાજુને લેખ. ૨૨. ટેકરી ઉપર આવેલા શ્રી નેમિનાથ ભગવાનના મંદિરના સ્તંભ ઉપરનો લેખ. ૨૩. શ્રી આદિનાથ ભગવાનના મંદિરની દેવકુલિકાના લેખ. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178