Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie 45RALAॐॐ किश्च कान्ते ! न जानासि, विमुढा स्त्रीस्वभावतः। महत्या आपदः सद्य,-छुद्य(व्य)तेऽर्थप्रभावतः ॥ ९७ ॥ धनिनां दूरतोऽप्येत्य, बान्धवीस्युषिोऽपि हि । निर्धनानां रिस्युर्य,-प्रीतिमन्तोऽपि बान्धवाः ॥ ९८ ॥ ने किश्चिच्चित्रमेतद् य-निर्धनं तृणवन्नरम् । मन्यते जनतेषाऽपि, यत्स्वं पांशूपमं स्वयम् ॥ ९९ ॥ प्रवृत्तः पूरणायैवा,-प्रयोज्यत्वं सतां व्रजन् । अर्थशून्योऽपि शब्दोऽपि, निन्द्यते किं पुनः पुमान् ॥१०॥ सैवैषा धीहृषीकाणां, तदेव निखिलं बलम् । तदेव च वचो व्यक्तं, ख्यातं नाम तदेव च ।। १०१ ॥ हस्तपादशिरोमुख्या,-स्त एवावयवाः समे । पुमान् स एव सर्वाङ्ग, सुन्दरो नीतिकोविदः ॥१०२॥ तदेव नगरं स्वीय, त एव च जना अपि । अन्यादृक् तत्क्षणात्प्राणी, दृश्यते ही धनक्षयात् ॥१०३ त्रिमिर्विशेषकम् ।। स्वामिभृत्यविभागो यो, दृश्यते भुवनेऽखिले । सोऽपि संपद्यते नून, श्रीप्रसादास्प्रसादतः ॥ १०४ ॥ ॐRSC5HER:CARECॐॐॐ १. अबान्धवा बान्धवाः स्युर्बान्धवीस्युः, इत्यर्थः । २. अरिपवः रिपवः स्युः रिपूस्युः । ३. मन्यते, की-जनता लोकः, कर्मनरं, की० निर्धनं, की० तृणवत् , यत्-यस्मात् एतत् न किञ्चिच्चित्रम् । तथा मन्यते, कर्म-एष नरः, की० निर्धनः, कर्म-स्वं=आत्मानं, का-स्वयं आत्मना, की० स्वं आत्मानं पांशूपम, कोऽर्थः ? एण तुल्यम् । ४. स नरः संपन्नः पूरणाय । ५. निन्द्यते, कर्म-शब्दः । की० अर्थशून्यः, की० पूरणाय प्रवृत्तः, की० सतां पण्डितानां अप्रयोज्यत्वं स्वजनः । तथा किं पुनः पुमान् । कोऽर्थः । यत् पुमान् अर्थशून्य द्रव्यरहितः पुमान् निन्द्यते ततः किमुच्यते । 45 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40