Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
M
CAL
पुण्यसारकथानकम्।
॥१६॥
OCREA5%85%
भूयो दारूणि भूयासि, त्वमानेतुं वने ब्रज । अन्यथा तब भक्ष्यामि, पादौ दास्ये न भोजनम् ॥ ३१ ॥ पादनखंपचे पांशी(सौ), ललाटन्तपभास्करे । श्रेष्ठिन्या तर्जितः सोऽथा,-ऽनुपानको बनेऽगमत् ॥ ३११ ।। क्षुत्तृषार्तः श्रवद्वाष्पो, दुःखसंग्रस्तमानसः। स दध्यौ हृदि हा ! भृत्य,-भवोऽयं नरकोपमः ॥ ३१२ ॥ उपर्युपरि दुःखानि, निपतन्ति ममोपरि । देव ! मे जीवितं हृत्वा, शीघ्रं मां सुखिनी(न) कुरु ॥ ३१३ ॥ इत्येवं चिन्तयन्नेव(व), छित्त्वा काष्ठभरं गुरुम् । धृत्वा मूर्ध्नि नमबीब,-स्तुर्ययामेऽविशत्पुरम् ॥ ३१४ ॥ पीडोपक्रमितायुष्क,-स्तत्क्षणं नरकं ययौ । अत्रामुत्रापि निष्पुण्या, न लभन्ते सुखं कचित् ।। ३१५ ॥ युग्मम् ॥ त्वत्पिता धनसारोऽत्र, चतुष्कोष्ट्यधिपोऽप्ययम् । ईदृग्विडम्बनापात्रं, प्रमादद्विषता दधे ।। ३१६ ॥ पुण्यसार ! निजमपि, चरितं शृणु किश्चन । आसीस्त्वं स्थावरो निष्ष्ठ्यो,-दुर्विधः सिद्धचेटकः ॥ ३१७॥ द्वारचिश्चमि जं जीर्ण-शीर्णतणकुटीरकम् । मषीवाँ प्रियां च स्वां, पश्यातिस्फटितांशुक(का)म् ॥ ३१८ ।। सधर्मवत्सलत्वेन, त्वयैकं मम भोजनम् । दापितं तेन केनापि, भावमन्त्रेण संस्कृतम् ॥ ३१९ ॥ चतुर्द्रविणकोटित्व,-रूपतामभजद् यथा । कियद्वा(द्वाऽपि) ह्यदो विश्व,-रमाणामपि कार्मणम् ॥ ३२० ॥ युग्मम् ॥ काम कामाधिकं रूपं, प्रार्थ्यमप्यमृताशिभिः । सुमनःकामिनीकाम्य,-लावण्या च नितम्बिनी ।। ३२१॥ विभवो विगतस्पर्द्ध,धनदवामूनि जज्ञिरे । श्रीसाधर्मिकवात्सल्य, कल्पद्रुमफलानि ते ।। ३२२ ॥ युग्मम् ।। पुण्यसारो धर्मसारा,-द्धर्मसारमहामुनेः । संशृण्वन् स्वं भवं पूर्व,-मेवं मूर्छामुपागमत् ॥ ३२३ ॥
C CA4%9%CEC5
॥१०
For Private and Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40