Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री पुण्यसारकथानकम् ।
॥ १७ ॥
www.kobatirth.org
श्रीसाघमिकवत्सलत्वविवुध - क्षोणीरुहोऽप्यङ्करा, - देकस्मादपि भोजनादिति रमां रूपं च कामान् मतान् । आरोग्यं कुलमुत्तमं सुभगतां संप्राप पुण्यैर्धनै, -मरिं भारमिहात्मलक्ष्मिसदनं श्रीपुण्यसारोऽसकौ ॥ ३३८ ॥ ये तु श्रीभरतेशवत्प्रतिदिनं नानाऽन्नवस्त्रादिभिः, श्रीवज्रायुधभूपतेश्च विपदुद्धारेण रामेन्दुवत् ।
श्री साधम्मिक वत्सलत्वदिविषद्वृक्षं सुधौषैरसैः,
सिक्त्वा पुण्यफलोत्तमं विदधते किं किं न तेषां भवेत् १ ।। ३३९ ।। दौर्गत्यच्छिदुरं महोदयकरं विश्वत्रयी श्रीभरा, -
धारं प्रीतिनिबन्धनाऽधिगमनं निष्पुण्यकैर्दुर्लभम् ।
विश्वाद्यं (लं) करणं सदाऽऽदरपरा भव्या अदः प्रत्यहं
वात्सल्यं समधर्मणां नयत भोः ! स्वाधीनताशेवधिम् ॥ ३४० ॥ वर्षे त्रयोदशशते चतुरुत्तरे च, त्रिंशत्तमे (१३३४ ) प्रथमकार्त्तिकपूर्णिमायाम् । श्राग् वाचना गणिविवेकसमुद्र एतां, चित्रां कथां व्यधित जेसलमेरुदुर्गे ।। ३४१ ॥ षट्तर्कसिद्धान्तप योधिकुम्भजै, -र्वादीभसिंहैः शु (शुचि) लब्धिवार्द्धिभिः । कथाsसकौ श्रीमुनिराजनाय कै - जिनप्रबोधप्रभुभिः प्रशोधिता ॥ ३४२ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७ ॥

Page Navigation
1 ... 36 37 38 39 40