Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मा त्याक्षुरिमका नोऽमुं, विलोक्येति भयादिव । विधेय॑धापयव्योमा-न्तरेन्द्रो रक्षितुं प्रियाः॥२७१ ॥ गौरी गोपयितुं शम्भु,-रगात्कैलासमूर्धनि । नागी गपतिः पातुं, ययौ लात्वा रसातले ।। २७२ ।। युग्मम् ।। दासीभूतशचीशोभां, निगौरि(निर्गौर)वितगौरिकाम् । लावण्यापास्तनिःशेष-नागिकां काश्चनांशुकाम् ॥ २७३ ॥ दाक्षिण्यशीलशालीन्या(शालिस्वा)-भरणामिभ्यपुत्रिकाम् । हृष्यन्ती(न्ती) पुण्यसारेण, जननी पर्यणीनयत्।२७४ायुग्मम् । भुञ्जानश्चारु भोज्यानि, भोगभङ्गीव(भङ्गी च) नूतनाम् । पुण्यसारो विवेदास्तो,-दयौ न हि दिनेशितुः ॥२७५ ॥ इतश्च धर्मसारेणै,-कादशाङ्गीनितम्बिनी । निन्ये ववश्यतां पाठा,-द्यभ्यासात्कार्मणादिव ॥ २७६ ।। शरीरे खलवत्सृष्ट, उपकारोऽफलोऽखिलः । इति तच्छोचयंस्तीव्र, तपो निर्मात्यसौ सदा ।। २७७ ॥ तपोऽग्निना तप्यमानात् , सुवर्णादात्मनस्ततः । निर्ययावधिज्ञान,-दीधितितिघातिनी ॥ २७८ ॥ या(जा)मेयचरितं ज्ञातु,-मवधिवन्ध(बन्धुवित्ततः । प्रहितो धर्मसारेण, ययौ शीघ्रं तदन्तिके ।। २७९ ।। आगत्य धर्मसाराय, तेनोचे तव यामिजः । कितवो द्यूतवत्काम,-मेव शिश्राय सर्वदा ॥ २८॥ ममेहगवतकल्पद्रु,-लाभहेतुरसाविति । इदानीमुपकृत्यास्मै, भवामि निणोऽस्म्यपि ॥ २८१ ॥ एवं ध्यात्वा धर्मसारो, धर्मरत्नैकरोहणः । हृतस्वःपुरसौभाग्य, सौभाग्यपुरमाययौ ।। २८२ ॥ युग्मम् ॥ १. भूमिव्योमान्तरं व्यधापयत् । २. दुर्जनवनिर्मितः । ३. अवधिज्ञानदीप्तिरुत्पन्ना । ४. तमोनिर्नाशिनी। ५. यामेय, भाणेजा। ६. निर्ऋणो ऋणवर्जितः अस्म्यपि अहमपि । ORGENERASACRECORECA5% For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40