Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | पुण्यसारकथानकम्।
AAAAAA
॥९
॥
44302tBAKROACHAR
पीयूषसारिणीपूर्ण,-कर्णयुग्मोदरः किल । नवशेवधिलाभाति,-रिक्तमुद्विकचेक्षणः ॥ १६४ ॥ अगाधाश्चर्यपाथोधि,-निर्मग्न इह तस्थिवान् । यावत्तावद्वभाषेऽसौ, या(जा) मेयेन स्वमातुलः ।। १६५ ॥ युग्मम् ॥ भो मातुलास्ति मातङ्गा, पाटके स्थावरौकसः। विभागे दक्षिणे चेत्स्म (वेश्म), तत्रास्ति निष्ठथ(निःस्व)गेहिनी ॥१६६॥ शूकरैर्बहुभिर्भुण्ड-शूकरीव स्तनन्धयैः । भोजनार्थिभिरुद्वर्ण्य,-माना साऽस्त्यतिर्दुविधा ॥ १६७ ॥ अतिरुक्षमतिस्वल्प,-मप्यश्नन्त्यास्तनन्धयाः । एतस्या अग्रतो भुक्त्वा, यान्ति किश्चि(किं विदधात्वसौ ॥ १६८॥ भूयोऽपि जातगर्भाया,-मस्यमााद्यसौ पुनः (१)। गवेषयिष्यतीत्यास्य,-मादायैतत्पतिर्ययौ ॥१६९ ।। अभैरतनैर्दुःखं, सहमानातिनारकम् । प्रसूते स्माधुना पुत्र,-मियं निष्ठयकुटुम्बिनी ॥ १७ ॥ चण्डालीयं मुखं भक्तवा,-ऽश्मनाभ मारयिष्यति । उप्यते यादृशं धान्य, लूयते ताहगेव हि ॥ १७१ ॥ तद्गच्छ शीघ्रमेतस्यै, माऽमुं मारय बालकम् । पालयेवमभिधाय, देहि त्वं द्रमपश्चकम् ।। १७२ ॥ धर्मसारोऽथ तद्नेहं, गतोऽपश्यत्तमर्भकम् । हन्तुमुत्क्षिप्तपाषाणां, चण्डाली चण्डकोपिकाम् ॥ १७३ ॥ मोचयित्वाऽथ पाषाणं, कराचे स तां प्रति । दुष्टे ! मारयसे डिम्भ, किमेतमतिनिघृणे ! ॥ १७४ ॥
१. पीयूषसारिण्या पूर्णकर्णयुग्मस्य उदरो यस्यासौ, इत्यर्थः । २. या(जा)मेयेन स्वसृतनयेन । ३. स्तनन्धयैः पुत्रैः । ४. दुर्विधा | अर्थदःखिता। ५. अतिरूक्षमतिस्वल्पं एतस्या अनन्त्याः । तथा एतस्या अग्रतः स्तनन्धयाः भोजनं भुक्त्वा यान्ति किं विदधातु असौ वराकी चण्डाली । ६. अभैः बालकैः । ७. एवं उक्त्वा । ८. एतस्यै देहि द्रम्मपञ्चकम् । ९. डिम्भबालकम् ।
AACROTECH
॥
९
॥
For Private and Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40