Book Title: Punyasara Kathanakam
Author(s): Viveksamudra Gani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुण्यसार-18 कथानकम्।। ॥५॥ SAKAL कुलीना अनुवर्तन्ते,-ऽभिप्रायं स्वपतेः सदा । सतीनामिह योषानां, पतिरेव हि देवता ॥ ८५ ॥ मम प्राणहरः शालि,-दाल्यादिद्रविणव्ययः। न ते कारयितुं युक्तो, रक्षन्त्याः स्वकुलीनताम् ।। ८६ ॥ बन्ध(न्धु)स्नेहग्रहग्रस्ता, चेत्कथञ्चिन्न तिष्ठसि । तदा भुङ्क्तां मया सार्द्ध, तैलबल्लानसावपि ।। ८७ ॥ अथ भाद्रपदाम्भोदाऽऽ,-नना गद्गदनिःस्वना । नितान्तप्रक्षरनेत्रा, श्रेष्ठिनी न्यगदत्पुनः ।। ८८ ।। यत्र संपद्यते श्रद्धा, त्रिदशाधिपतेरपि । तादृग्भोज्यं सदा भुते, भ्राता मेऽपि स्वसमनि ॥ ८९॥ कुभोज्यं ददतीदृक्षं, स्वभ्रात्रेऽस्मि स्वबन्धुषु । कुत्र दर्शयितुं शक्ता, मुखं लज्जामलीमसम् १॥९० ॥ कुपितः कृपणोऽवादी,-द्धनं यस्य क्रमागतम् । तस्य चैव यतो न स्या,-दाबाधा काऽपि चेतसः ॥ ११ ॥ घर्ष-घर्ष भृशं पाणि,-पादमात्मीयमन्वहम् । नारकेणेव कष्टेनो,-पाय॑ तद्रविणं मया ।। ९२ ॥ अम्भोधिवद्गभीराया, स्तटिन्याः परतीरतः । मया माघनिशीथेऽप्या,-नीय विक्रीतमिन्धनम् ॥ ९३ ॥ ललाटन्तपमार्तण्डे, भीष्मे ग्रीष्मेऽप्येर(रु)न्तुदैः । किरणैलकुटैर्बाद, हन्यमानो निरन्तरम् ॥ ९४ ॥ धाराधरीभिराराभि,-रिव धाराभिरन्वहम् । तुद्यमानो दूरदेशा,-न्मू नैष कणाद्यहम् ॥ ९५ ॥ युग्मम् ।। पेषखण्डनपानीया,-नयनाद्यैः कुकर्मभिः । चतुष्कं धनकोटीनां, मयाऽमेल्यतिकष्टतः ॥ ९६ ॥ 565CARROADS १. अर(रु)न्तुदैर्मर्मवेधिभिः । २. मेघसत्काभिः । ३. पीड्यमानः । ४. आनैषं, कोऽर्थः ? आनीतवान् । ॥ ५ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40