________________
लौकांतिकों का जाना - भगवान् का चिन्तन हा हा धिक् धिक् है मुझे, इतना काल गंवाय । मोहराज्य पुत्रादि में, कर निज सुध विसराय ॥ अंब संयम धरना सही, जिस धारण बहु लोक । कर्मकाट शिवथल बसे, पाया निज सुख लोक ॥ दृढ़ोरुवैराग्य भरः स्वराज्यं । पुत्राय वा भूपतिसाक्षि दत्वा ।। यः क्षात्रधर्मं श्रितपंचभेदं । दिदेश साक्षाच्च स एष बिम्बः ||
यह पद्य पढ़कर भगवान् का भरत को राज्य देना (भगवान् का मुकट इन्द्र द्वारा उतारा जाना एवं भरत को पहनाना) | दीक्षोद्यमं मोक्षसुखैकसक्तं । यं स्नापयांचकुरशेष शक्राः || समेत्य सद्यः परया विभूत्या । तं स्नापयाम्यष्टशतेन कुंभैः ॥ ॐ जय जय जय अर्हन्तं भगवन्तं शुद्धोदकेन स्नापयामि । (स्नान करावें) ॐ सहज सौगन्ध वंधुरांगस्य गंध लेपनं करोमि ।
(चंदन लेप करें) ॐ ह्रीं श्री जिनांगं विविध वस्त्राभरणेन विभूषयामि ।
(वस्त्राभरण पहनावें)
ॐ णमो भयवदो वमाणस्स रिसहस्स जस्स चक्कं जलंतं गच्छइ आयासं पायालं भूयलं जूये वा विवाये वा रणंगणे वा थंमणे व मोहणे वा सव्व जीवसत्ताणं अपराजिदो भवदु में रक्ख रक्ख स्वाहा ।
(इस वर्धमान मन्त्र को ७ बार पढ़कर प्रभु पर पुष्प क्षेपण करें)
दीक्षोन्मुखतीर्थंकरो जनेभ्यः । किमिच्छकं दानमहो ददौ यः । दानं च मुक्त्यंगमितीव वक्तुं । स एव देवो जिनबिम्ब एषः || ( यथायोग्य दान) महीतलायात जिनेश बिम्ब । शंकावहादीपमणिप्रभादया || जिनेन या श्रीशिविकाधिरूढा । दिव्यात्र साक्षादियमस्तु सैव ॥ (पालकी पर पुष्प क्षेपण)
आपृच्छय बंधूनुचितं महेच्छः । किमिच्छकं दानविधिं विधाय || निष्क्रामति स्मावसथाध्वनो यः । स एव देवो जिनबिम्ब एषः ॥ ॐ ह्रीं अर्ह धर्मतीर्थाधिनाथ भगवन्निह शिविकायां तिष्ठ तिष्ठेति स्वाहा |
१८० ]
Jain Education International 2010_05
For Private & Personal Use Only
[ प्रतिष्ठा-प्रदीप ]
www.jainelibrary.org