Book Title: Pratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Author(s): Nathulal Jain
Publisher: Veer Nirvan Granth Prakashan Samiti

View full book text
Previous | Next

Page 284
________________ अक्षतैरक्षतैः सूक्ष्मैवलरुक्षसन्निभैः । सार्धद्वीप द्वयातीतभवद्भव्य यतीन्यजे ॥३॥ ॐ ह्रीं गणधरचरणेभ्यो अक्षतं । पुष्पैः . प्रसर दामोदाहूतपुष्पंधयावृतैः ।। सार्धद्वीप द्वयातीतभवद्भव्य यतीन्यजे ॥४॥ . ॐ ह्रीं गणधरचरणेभ्यो पुष्पं । हव्यैर्नव्य घृतापूयपायसैयंजनान्वितैः । सार्धद्वीप द्वयातीतभवद्भव्य यतीन्यजे ॥५॥ ॐ ह्रीं गणधरचरणेभ्यो चरूं। कर्पूरप्रभवैर्दीपैर्दीप्त्या दीपितदिङ् मुखैः ।। सार्धद्वीप द्वयातीतभवद्भव्य यतीन्यजे ॥६।। ॐ हीं गणधरचरणेभ्यो दीपं । दशांग धूपसद्धूमैर्दशाशापूर्ण सौरभैः ।। सार्धद्वीप द्वयातीतभवद्भव्य यतीन्यजे ॥७|| ॐ ह्रीं गणधरचरणेभ्यो धूपं । चोचमोचाम्र जंबीरफलंपूगादि सत्फलैः । सार्धद्वीप द्वयातीतभवद्भव्य यतीन्यजे ॥८॥ ॐ ह्रीं गणधरचरणेभ्यो फलं। गुणमणिगणसिंधून्भव्यलोकैकबंधून् प्रकटितनिजमार्गान्धवस्तमिथ्यात्वमार्गान् । परिचितनिजतत्वान्पालिताशेषसत्वान् । शमरसजितचंद्रानय॑यामो मुनींद्रान् ॥ ॐ हीं गणधरचरणेभ्यो अर्घ्यम्। स्तुति ये सर्वतीर्थप्रभवा गणेंद्राः, सप्तर्द्धयो ज्ञानचतुष्ट्याढ्याः । तेषां पदाब्जानि जगद्धितानां, वचोमनोमूर्द्धसु धारयामः ॥१|| तपोबलाक्षीणरसौषधर्झन् विज्ञानऋद्धीनपि विक्रियर्थीन् । सप्तर्द्धियुक्तानखिलानृषींन्द्रान्स्मरामि वंदे प्रणमामि नित्यम् ॥२।। सर्वेषु तीर्थेषु तदंतरेषु सप्तर्षयो ये महिता बभूवुः । भवांबुधेः पारमिताः कृतार्थाः, भवंतु नस्ते मुनयः प्रसिद्धाः ॥३।। ये केवलींद्राः श्रुतकेवलींद्राः ये शिक्षकास्तुर्यतृतीयबोधाः । सविक्रिया ये वरवादिनश्च सप्तर्षिसंज्ञानिह तान्प्रवंदे ॥४॥ प्रमत्तमुख्येषु पदेषु सार्धद्वीपद्वये ये युगपद्भवन्ति । उत्कर्षतस्तान्नव कोटिसंख्यान्वंदे त्रिसंख्यारहितान्मुनींद्रान् ॥५।। २१६] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344