Book Title: Pratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Author(s): Nathulal Jain
Publisher: Veer Nirvan Granth Prakashan Samiti

View full book text
Previous | Next

Page 282
________________ गणधर वलय (यंत्र विराजमान करें) जिनान् जितारातिगणान् गरिष्ठान् देशावधीन् सर्वपरावधींश्च । सत्कोष्ठबीजादि पदानुसारीन् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥१॥ संभिन्नश्रोत्रान्वितसन्मुनीन्द्रान् प्रत्येक सम्बोधित बुद्धधर्मान् । स्वयंप्रबुद्धांश्च विमुक्तिमार्गान् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥२॥ द्विधामनःपर्ययचित्प्रयुक्तान् द्विपञ्चसप्तद्वय पूर्वसक्तान् । अष्टाङ्ग नैमित्तिकशास्त्र दक्षान् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥३|| विकुर्वणाख्यर्द्धि महाप्रभावान् विद्याधरांश्चारण ऋद्धि प्राप्तान् ।। प्रज्ञाश्रितान्नित्यखगामिनश्च स्तुवे गणेशानपि तद्गुणाप्त्यै ॥४॥ आशीविषान् दृष्टि विषान्मुनींद्रानुग्रातिदीप्तोत्तमतप्ततप्तान् । महातिघोर प्रतपः प्रसक्तान् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥५।। वन्द्यान् सुरैघौरगुणांश्च लोके पूज्यान् बुधैर्घोरपराक्रमांश्च । घोरादिसंसद् गुणब्रह्मयुक्तान् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥६।। आमर्द्धिखेलर्द्धि प्रजल्लविट्प्रसर्वद्धि प्राप्तांश्च व्यथादिहंतृन् । मनोवचः कायबलोपयुक्तान् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥७॥ सत्क्षीर सर्पिर्मधुरामृतीन् यतीन् वराक्षीण महानसांश्च ।। प्रवर्धमानस्त्रिजगत्प्रपूज्यान् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥८॥ सिद्धालयान् श्रीमहतोऽतिवीरान् श्री वर्द्धमानर्द्धिबिबुद्धिदक्षान् ।। सर्वान्मुनीन् मुक्तिवरानृषीन्द्रान् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥९॥ नृसुरखचरसेव्याविश्वश्रेष्ठर्द्धिभूषा, विविधगुण समुद्रा मारमातड्गसिंहाः । भवजलनिधिपोता वंदिता मे दिशन्तु, मुनिगण सकलाः श्री सिद्धिदाः सदृषीन्द्राः ॥१०॥ महर्षि पर्युपासन विधिः वृषभं वृषभसेनाद्याः सिंहसेनादयोऽजितम् । शंभवं चारुसेनाद्याः वज्रनाभिपुरः सराः ॥१|| कपिध्वजं चामराद्याः सुमतिं पद्मलांछनम् । ये वाचामराः प्रष्ठाः सुपार्श्वम् बलपूर्वकाः ॥२॥ चन्द्रप्रभं दत्तमुख्याःस्यु पुष्पदंतं समाश्रिताः । विदर्भाधाः शीतलेशमनगाराः पुरोगमा ॥३॥ कुन्थु प्रधानाः श्रेयांसं धर्माद्या द्वादशं जिनम् । विमलं मेरू पौरस्त्या जयाद्याश्चतुर्दशम् ॥४॥ २१४] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344