Book Title: Prashnavyakarana Sutra Author(s): Rangvimal Gani, Mafatlal Zaverchand Publisher: Mukti Vimal Jain Granthmala View full book textPage 5
________________ तपागच्छाधिपति अनुयोगाचार्यपंन्शास श्रीमद् मुक्तिविमलजीगणिस्तुतिः [शार्दूलविक्रीडितम्] सच्चारित्र्यसमुद्भवोज्ज्वलयशोदीपितदिङमण्डलम् वाचां देवीमुपास्य निश्चलधिया ज्ञानं परं लेभिवान ग्रन्थान् संस्कृतवाङ्मयानगणितान् स्वप्रज्ञयाऽरीरचत् ईडे तं मुगुरुं मुमुक्ति विमलं संविज्ञचूडामणिम् ॥१॥ परमपूज्य सकलसिद्धांतवाचस्पति अनेकसंस्कृत ग्रंथप्रणेता बालब्रह्मचारी चारित्रचूडामणि तपागच्छाधिपति अनुयोगाचार्यपंन्यास श्रीमद् मुक्तिविमलजीगणी जन्म-१९४९ वैशाख शुक्ल ३ दीक्षा—१९६२ मार्गशीर्ष कृष्ण ३ पंन्यासपद-१९७० कार्तिककृष्णैकादश्यां निर्वाण-१९७४ भाद्रशुक्लचतुर्थ्या.Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 204