Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press
View full book text
________________
१४८ प्रमाणनयतत्त्वालोकालङ्कारःत्ययादपि धनतद्वतोर्भेदाभावानुषङ्गादिति कश्चित् । तदप्यसत् । यतो ज्ञानवानहमिति नात्मा प्रत्येति, जडत्वैकान्तरूपत्वाद् , घटवत् । सर्वथा जडश्च स्यादात्मा, ज्ञानवानहमिति प्रत्ययश्चास्य स्याद् , विरोधाभावात् , इति मा निर्णैषीः; तस्य तथोत्पत्त्यसम्भवात् ; ज्ञानवानहमिति हि प्रत्ययो नाऽगृहीते ज्ञानाख्ये विशेषणे विशेष्ये चात्मनि जातूत्पद्यते, स्वमतविरोधात् “नागृहीतविशेषणा विशेष्ये बुद्धिः” इति वचनात् । गृहीतयोस्तयोरुत्पद्यत इति चेत् , कुतस्तद्हीतिः ?। न तावत् स्वतः, स्वसंवेदनानभ्युपगमात् , स्वसंविदिते ह्यात्मनि ज्ञाने च स्वतः सा युज्यते, नान्यथा; सन्तानान्तरवत् । परतश्चेत् , तदपि ज्ञानान्तरं विशेष्यं नागृहीते ज्ञानत्वविशेषणे ग्रहीतुं शक्यमिति ज्ञानान्तरात् तद्गहणेन भाव्यमित्यनवस्थानात् कुतः प्रकृतप्रत्ययः ? । तदेवं नात्मनो जडस्वरूपता संगच्छते । नापि कूटस्थनित्यता, यतो यथाविधः पूर्वदशायामात्मा, तथाविध एव चेज्ञानोत्पत्तिसमयेऽपि भवेत् , तदा प्रागिव कथमेष पदार्थपरिच्छेदकः स्यात् ? प्रतिनियतस्वरूपाप्रच्युतिरूपत्वात् कौटस्थ्यस्य पदार्थपरिच्छेदे तु प्रागप्रमातुः प्रमातृरुपतया परिणामात् कुतः कौटस्थ्यमिति ? ॥ कर्ता साक्षाद्भोक्तेतिविशेषणयुगलकेन कापिलमतं तिरस्क्रियते, तथाहि-कापिलः कर्तृत्वं प्रकृतेः प्रतिजानीते न पुरुषस्य, “अकर्ता निर्गुणो भोक्ता” इति वचनात् । तदयुक्तम् । यतो यद्ययमकर्ता स्यात् , तदानीमनुभविताऽपि न भवेत् । द्रष्टुः कर्तृत्वे मुक्तस्यापि कर्तृत्वप्रसक्तिरिति चेत् । मुक्तः किमकर्तेष्ट: ? । विषयसुखादेरकर्तेवेति चेत्, फुतः स तथा? । तत्कारणकर्मकर्तृत्वाभावादिति चेत्, तर्हि संसारी विषयसुखादिकारणकर्मविशेषस्य कर्तृत्वाद् विषयसुखादेः कर्ता, स एव चाऽनुभविता किं न भवेत् ? । संसार्यवस्थायामात्मा विषयसुखादितत्कारणकर्मणां न कर्ता, चेतनत्वाद्, मुक्तावस्थावत्; इत्येतदपि न सुन्दरम् , स्वेष्टविघातकारित्वात् । संसार्यवस्थायामात्मा न सुखादेर्भोक्ता, चेतनत्वाद्, मुक्तावस्थावत् ; इति स्वेष्टस्यात्मनो भोक्तृत्वस्य विघातात् । प्रतीतिविरुद्धमिष्टविघातसाधनमिदमिति चेत् , कर्तृत्वाभा

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290