Book Title: Prakashni Hadfetma Andhakar tatha Suvarnabahu Rajano TapovanVihar
Author(s): Nyayavijay
Publisher: Chunilal Ghelachand Kapadia

View full book text
Previous | Next

Page 25
________________ વિહાર (२२) (२) मुदितः सोऽग्रतो गच्छन् दक्षिणेन सखीयुताम् । सिंचन्तीं दून् पयस्कुम्भैर्ददर्श मुनिकन्यकाम् ।।२२२॥ –આગળ જતાં સહર્ષ રાજાએ દક્ષિણ તરફ સખી સહિત મુનિકન્યાને જોઈ, જે જલકુંભેથી વૃક્ષને સિંચી રહી હતી. सोऽचिन्तयदहो ! रूपं नेदृगप्सरसामपि । न नागीनां न नारीणां त्रैलोक्यादधिका ह्यसौ ॥२२॥ –(भुनियान न) in विया२ ४२ छ । मा ३५ માનુષીઓમાં ન હોય, અપ્સરાઓમાં કે નાગકન્યાઓમાં પણ ન હોય. ત્રિલેકમાં આ સર્વાધિક સુન્દરી છે. (३) ततश्च वृक्षान्तरितो यावत् तां स व्यचिन्तयत् । माधवीमंडपं तावत् सह सख्या विवेश सा ॥ २२४ ॥ : -પછી વૃક્ષની આડમાં છુપાયેલે રાજા એ કન્યાને વિચાર કરે છે, તેટલામાં એ (મુનિકન્યા) પિતાની સખી સાથે માધવીમંડપમાં દાખલ થાય છે. (४) दृढबद्धं श्लथीकृत्य वल्कलं तत्र बालिका । बकुलं सेक्तुमारेमे बकुलामोदभृन्मुखी ॥ २२५ ॥ (२) ( अयम अना १४ मा सो पछी) राजा-( कर्णं दत्वा ) अये ! दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र गच्छामि । ( परिक्रम्य, अवलोक्य च ) अये । एतास्तपस्विकन्यका: सेचनघटीलपादपेभ्यः पयो दातुमित एव अभिवर्तन्ते । (निपुणं निरूप्य ) अहो ! मधुरमासां दर्शनम् । पादपान्तर्हित एव विस्रब्धं तावदेनां पश्यामि । (इति तथा करोति) (४) शकुन्तला-सहि अणसूए ! अदिपिणद्वेण वक्कलेण पिअवदाए णिम.. न्ति दसि । सिढिलेहि दाव णं । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44