Book Title: Prakashni Hadfetma Andhakar tatha Suvarnabahu Rajano TapovanVihar
Author(s): Nyayavijay
Publisher: Chunilal Ghelachand Kapadia
View full book text ________________
વિહાર
:33:
(१९) गता पतिगृहं वत्से ! सदैव स्याः प्रियंवदा ।
मुक्ते पत्यौ च भुञ्जीथाः शयीथाः शयिते तथा ॥२७३॥ -पत्से ! पति नमेश प्रिय पहा ( भिटी ) બનજે. પતિના જમ્યા પછી જમજે અને પતિના શયન પછી સૂજે. (१९) चक्रिपत्नीसपत्नीषु सापत्न्याचारिणीष्वपि ।
भाव्यं त्वया दक्षिणया महत्त्वस्योचितं ह्यदः ॥२७४॥ -તારી પત્નીઓ (શેકે) તારી તરફ પ્રતિકૂલ આચરણ ४२ तो ये तु क्षियने ( स२al, GRताने ) था२३ ४२२. મેટાની મોટાઈને એ જ ઉચિત છે. नीरंगीच्छन्नवदना नित्यं नीचैर्विलोचना। , वत्से ! कैरविणीव त्वमसूर्यम्पश्यतां श्रयः ॥ २७५ ॥
–બુરખામાં આછાદિત મુખવાળી અને નીચે ઢળતાં નેત્રોવાળી એવી–કુમુદિનીની જેમ-અસૂર્યપશ્ય (સૂર્યને नहि नारी) मन (१९) श्वश्रूपादान्जसेवायां हंसीयत्वं समुद्वहेः ।
चक्रिपत्नीत्वजनितं गर्व जात्वपि मा कृथाः ॥२७६।।
(१९) शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ १७॥
(यो। अ )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 35 36 37 38 39 40 41 42 43 44