Book Title: Prakashni Hadfetma Andhakar tatha Suvarnabahu Rajano TapovanVihar
Author(s): Nyayavijay
Publisher: Chunilal Ghelachand Kapadia
View full book text ________________
(२७)
तनછે. તે પણ અમે જાણવા ઈચ્છીએ છીએ કે આપ કેણ છે? દેવ છે કે વિદ્યાધર ? (१५) आत्मानमात्मनाऽऽख्यातुमक्षमःक्ष्माघवोऽवदत् ।
परिग्रहोऽहं कनकबाहोर्वसुमतीपतेः ॥२३८ ॥ –પિતાની ઓળખ પિતે કરાવવા અસમર્થ એવા રાજાએ ४धु: ईसुपर मार्ड नो से छु.। (१५) तदादेशादिहाऽऽगच्छमाश्रमे विनकारिणाम् ।
निवारणार्थ यत्नोत्र महाँस्तस्य हि भूपतेः ॥२३९।।
-ये महाराना माहेशथी मही (मा माश्रममा ) વિઘકારીઓનું નિવારણ કરવા માટે આવ્યો છું. કેમકે આ બાબતમાં મહારાજા ખૂબ યત્નશીલ રહે છે.
अयं स एव राजेति ध्यायन्ती तां सखीं नृपः । उवाच किमियं बाला क्लिश्यते कर्मणाऽमुना १ ॥ २४०॥
–“આ તે જ રાજા છે એમ વિચાર કરતી એ સખીને રાજાએ પૂછયું: આ બાલાને આવાં કામનું કણ કેમ ઊઠાવવું પડે છે? अथ निःश्वस्य साऽवोचदियं रत्नपुरेशितुः । खेचरेन्द्रस्य पोति कन्या रत्नावलीसुता ॥ २४१ ।। -सभी नि:श्वास नांभी मामी: 1, २त्नपुरना २०n
(१५) राजा-( आत्मगतम् । ) कथमिदानीमात्मानं निवेदयामि ? कथं वाऽऽत्मापहारं करोमि ? भवतु । एवं तावदेनां वक्ष्ये । (प्रकाशम् । ) भवति । यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहमविघ्नकियोपळम्माय धर्मारण्यमिदमायातः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44