Book Title: Prakaran Ratna Sangraha
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 109
________________ (८८ ) व्याख्या-स्वामिन् ! अनाद्यनन्ते चतुर्गतिसंसाररूपे गहनतादिसाम्यतया 'घोरकान्तारे'-रौद्राटव्यां मोहाद्यष्टकर्मगुरुस्थितिवेदनवशतो जीवो भ्रमति । गुरुस्थितियथा" मोहे कोडाकोडी, सत्तरि वीसं च नामगोयाणं । तीसयराणि चउण्हं, तेत्तीसयराइं आउस्स ॥१॥" ॥ २॥ सम्यक्त्वप्राप्युपायमाहपल्लोवलमाइ अहापवत्तिकरणेण कोवि जइ कुणइ । पलियाअसंखभागूण, कोडिकोडयरठिइसेसं ॥३॥ । व्याख्या-" पल्लय गिरिसरिउवला, पिवीलिया पुरिसपहजरग्गहिया । कोदवजलवस्थाणि य, सामाइयलाभदिटुंता ॥ १॥" इत्यत्र पल्योपलदृष्टान्तद्वयम् । यथाप्रवृत्तिकरणे करणं च त्रिधा । तत्र यथा कश्चित्पल्ये स्वल्पं धान्यं प्रक्षिपति बहुतरमादत्ते तच्च कालान्तरेण क्षीयते, एवं कर्म धान्यपल्ये जीवोऽनाभोगतः स्वल्पमुपचिन्वन् बहुतरं चापचिन्वन् येन करणेन कृत्वा गिरिसरिजलवेगोह्यमानपाषाणव घश्चनाघोलनादिनाऽऽयुर्वर्जसप्तकर्माणि किंचिदूनैककोटाकोटिस्थितिकानि कुर्वन् ग्रन्थिदेशं यावदायाति तद् यथाप्रवृत्तिकरणम् १ । येन चाध्यवसायेनाप्राप्तपूर्वेण धनरागद्वेषपरिणतिरूपं ग्रन्थि मेत्तुमारभते तदपूर्वकरणम् २ । येन चानिवर्तकेनाध्यवसायेन ग्रन्थिभेदं कृत्वा सम्यक्त्वमासादयति तदनिवृत्तिकरणम् ३ । तदुक्तम्-" अंतिमकोडाकोडी य, सवकम्माणमाउवजाणं । पलिआसंखिजइमे, भागे खीणे हवइ गंठी

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180