________________
(८८ ) व्याख्या-स्वामिन् ! अनाद्यनन्ते चतुर्गतिसंसाररूपे गहनतादिसाम्यतया 'घोरकान्तारे'-रौद्राटव्यां मोहाद्यष्टकर्मगुरुस्थितिवेदनवशतो जीवो भ्रमति । गुरुस्थितियथा" मोहे कोडाकोडी, सत्तरि वीसं च नामगोयाणं । तीसयराणि चउण्हं, तेत्तीसयराइं आउस्स ॥१॥" ॥ २॥ सम्यक्त्वप्राप्युपायमाहपल्लोवलमाइ अहापवत्तिकरणेण कोवि जइ कुणइ । पलियाअसंखभागूण, कोडिकोडयरठिइसेसं ॥३॥ । व्याख्या-" पल्लय गिरिसरिउवला, पिवीलिया पुरिसपहजरग्गहिया । कोदवजलवस्थाणि य, सामाइयलाभदिटुंता ॥ १॥" इत्यत्र पल्योपलदृष्टान्तद्वयम् । यथाप्रवृत्तिकरणे करणं च त्रिधा । तत्र यथा कश्चित्पल्ये स्वल्पं धान्यं प्रक्षिपति बहुतरमादत्ते तच्च कालान्तरेण क्षीयते, एवं कर्म धान्यपल्ये जीवोऽनाभोगतः स्वल्पमुपचिन्वन् बहुतरं चापचिन्वन् येन करणेन कृत्वा गिरिसरिजलवेगोह्यमानपाषाणव घश्चनाघोलनादिनाऽऽयुर्वर्जसप्तकर्माणि किंचिदूनैककोटाकोटिस्थितिकानि कुर्वन् ग्रन्थिदेशं यावदायाति तद् यथाप्रवृत्तिकरणम् १ । येन चाध्यवसायेनाप्राप्तपूर्वेण धनरागद्वेषपरिणतिरूपं ग्रन्थि मेत्तुमारभते तदपूर्वकरणम् २ । येन चानिवर्तकेनाध्यवसायेन ग्रन्थिभेदं कृत्वा सम्यक्त्वमासादयति तदनिवृत्तिकरणम् ३ । तदुक्तम्-" अंतिमकोडाकोडी य, सवकम्माणमाउवजाणं । पलिआसंखिजइमे, भागे खीणे हवइ गंठी