________________
(EE)
॥ १ ॥ गंठित्ति सुदुब्भेओ, कक्कडघणरूढगूढगंठि व । जीवस्स.. कम्मजणिओ, घणरागद्दोसपरिणामो || २ || जा गंठी ता पढमं, गंठि समइच्छओ भवे बीअं । अनिअट्टियकरणं पुण, सम्मतपुरक्खडे जीवे ॥ ३ ॥ " पल्योपलोपमया यथोक्तया यथाप्रवृत्तिकरणेन यदि कोऽपि जीवः पल्योपमासङ्ख्येयभागोनैककोटाकोटिसागरस्थितिशेषं कर्मकदम्बकं करोति ॥ ३ ॥ ततः किमेतावता सम्यक्त्वप्राप्तिरावश्यकी ? नेत्याहतत्थवि गंटिं घणरागदोसपरिणयमयं अभिदंतो । गंठिअजीवोsवि हहा !, न लहइ तुह दंसणं नाही ! ॥ ४
व्याख्या - तत्र तथाविधेऽपि कर्मशेषे घनरागद्वेषपरिणाममयं ग्रन्थिमभिन्दन् हहा ! अभव्यत्वादिदूषणेन हे नाथ ! जीव: ' त्वद्दर्शनं ' - भवदुक्तं सम्यक्त्वं, न लभते । इदं हि अभव्यानामपि स्यात् । तदुक्तमावश्यकवृत्तौ - " अभव्य। स्यापि कस्यचिद्यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्यार्हदादिविभूतिदर्शनतः प्रयोजनान्तरेण वा प्रवर्त्तमानस्य श्रुतसामायिकलाभः स्यान्न शेषलाभः " इति । सर्वे जीवा ग्रन्थि यावदनन्तशः प्राप्ताः || ४ || यस्तु ग्रन्थि भिनत्ति तमाहपहियपिवलियनाएण कोऽवि पज्जत्तसणिपंचिंदी | भव्वो अवडपुग्गल परिअडवसेससंसारो || ५ |
66
।
१ श्रीमदुक्तम् ” इत्यपि । २ " इदं च " इत्यपिं । ३ नात् " इत्यपि ।
66