________________
(१००) अप्पुवकरणमुग्गरचायविहियदुगंठिभेओ सो। अन्तमुहत्तेण गओनियट्टिकरणे विसुज्झंतो ॥ ६ ॥ ____ व्याख्या-अपूर्वकरणे पथिकपिपीलिकयोतिम् । यथा-"जह इह तिन्नि मणुस्सा, जंतडविपहं सहावगमणेणं । कालाइक्कमभीया, तुरंति पत्ता य दो चोरा ॥ १॥ दटुं मग्गतडत्थे, ते एगो मग्गओ पडिनियत्तो । बीओ गहिओ तइओ, समइक्कतो पूरं पत्तो ॥ २ ॥ अडवी भवो मणूसो, जीवो कम्मट्टिई पहो दीहो । गंठी य भयट्ठाणं, रागद्दोसा य दो चोरा ।। ३ ।। मग्गो ठिइपरिवुड्डी, गहिओ पुण गंठिओ गओ तइओ । सम्मत्तपुरं एवं, जोइजा तिन्नि करणाइं॥४॥ खिइ. साभावियगमणं, थाणूसरणं तओ समुप्पयणं । ठाणं थाणुसिरे वा, ओहरणं वा मुयंगीणं ॥ ५ ॥ खिइगमणं पि व पढमं, थाणूसरणं व करणमप्पुवं । उप्पयणं पि व तत्तो, जीवाणं करणमनियट्टी ॥६॥ ठाणुव गंठिदेसो, गंठियसत्तस्स तत्थवट्टाणं । ओयरणं पि व तत्तो, पुणोऽवि कम्मट्टिइविवड्डी ॥७॥" एवं दृष्टान्तद्वयेन कश्चिदेव न सर्वोऽपि पर्याप्तः संज्ञी पञ्चेन्द्रियो भव्यो मुक्तिगमना)ऽपार्द्धपुद्गलपरावर्त्तमात्रावशिष्टसंसारः, किम् ? इत्याह-अपूर्वकरणमेव निबिडग्रन्थिभेदकत्वेन मुद्गरस्तद्घातेन विहितो दुष्टग्रन्थिभेदो येन तथाभूतः स जीवः प्रतिक्षणं विशुध्यमानः सन्नन्तर्मुहूर्त्तमात्रेण
१ " मणूसा ” इति । २ " वेलाइक्कम ” इत्यपि ।।