________________
(१०) पूर्वोक्तमनिवृत्तिकरणं गतः '-प्राप्तः ॥ ५-६ ॥ ततः किम् ? इत्याहसो तत्थरणे सुहडोव्व, वेरिजयजणियपरमआणंदं। सम्मत्तं लहइ जिओ, सामण्णेणं तुह पसाया ॥७॥
व्याख्या- सः '-जीवः, 'तत्र'-अनिवृत्तिकरणकृतेऽन्तरे हे नाथ ! तव प्रसादात्सामान्यतो न तु क्षायिकादिवद्विशिष्टतया ' सम्यक्त्वं'-औपशमिकाख्यं लभते । क इव ? इत्याह-' रणे सुहडो छ' इति । वैरिजयेन जनितो यः परमानन्दस्तं रणे सुभट इव । यथा हि रणे सुभटो चैरिजयादानन्दमश्नुते तथा रागद्वेषगुरुकर्मस्थित्यादिवैरिजयास्परमानन्दकल्पं सम्यक्त्वं लभते जीवः । तदुक्तम्-" पावंति खवेऊणं, कम्माइँ अहापवत्तकरणेणं । उबलनाएण कहमवि, अभिन्नपुत्विं तओ गंठिं ॥१॥ तं गिरिवरं व भेत्तुं, अपुत्वकरणुग्गवजधाराए । अंतोमुहुत्तकालं, गंतुं अनियट्टिकरणंमि ॥२॥ पइसमयं सुझंतो, खविउं कम्मा तत्थ बहुयाइं । मिच्छत्तंमि उइण्णे, खीणेणुइयंमि उवसंते ॥३॥ संसारगिम्हतविओ, तत्तो गोसीसचंदणरसोव । अइपरमनिव्वुइकरं, तस्संते लहइ सम्मत्तं ॥४॥” अत एव भव्यानां मिथ्यात्वस्यानादिसान्तत्वमुक्तम् । तदुक्तम्-" मिच्छत्तमभवाणं, तमणाइमणंतयं मुणेयवं । भवाणं तु अणाई, सपञ्जवसियं तु सम्मत्तं ॥१॥" ॥७॥ अथ सम्यक्त्वभेदानाह