SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ( १०२) तंचेगविहंदुविहं, तिविहं तह चउब्विहं च पंचविहं। तत्थेगविहं जं तुह, पणीयभावेसु तत्तरुई ॥ ८॥ व्याख्या-तत्रैकविधं किं ? हे जिन ! यत् 'त्वत्प्रणीतभावे '-त्वदुपदिष्टजीवादिपदार्थजाते, ' तत्त्वरुचिः'परमार्थधीः, "रुचिर्जिनोक्ततत्त्वेषु, सम्यक श्रद्धानमुच्यते।" इत्येतल्लक्षणमात्रमित्यर्थः ॥ ८ ॥ द्विविधत्वमाहदुविहं तु दवभावा, निच्छयववहारओ य अहवावि । निस्सन्गुवएसाओ, तुह वयणविऊहिं निविटें ॥९॥ व्याख्या हे जिन ! त्वद्वचनविद्भिर्द्विविधं सम्यक्त्वं द्रव्यतो भावतश्च अथवा निश्चयतो व्यवहारतश्च यद्वा निसर्गत उपदेशतश्च निर्दिष्टं '-कथितम् । तत्र निसर्गो यथाप्रवृत्तिकरणे गुरुस्थितिक्षयेण विनोपदेश-सम्यत्तवावाप्तिः। उपदेशस्तु गुरुवचनम् ॥ ९ ॥ एतद्व्याख्यानमेवाहतुह वयणे तत्तरुई, परमत्थमजाणओ वि दव्वगयं । एवं भावगयं पुण, परमत्थवियाणओ होइ ॥ १० ॥ व्याख्या-परमार्थमजानतो भव्यस्य यत्तव वचने तत्त्वरुचिस्तल्लक्षणं द्रव्यगतं सम्यक्त्वं द्रव्यसम्यक्त्वमित्यर्थः, "भावेण सद्दहंतो, अयाणमाणेऽवि सम्मत्तं ।" इति वचनात् । 'एतत्'-सम्यक्त्वं भावगतम्-भावे पुनः परमार्थ विजानतो . १ " सम्म” इत्यपि । २ " यत्त्वद्वचने” इत्यपि ।।
SR No.022122
Book TitlePrakaran Ratna Sangraha
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages180
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy