________________
( १०३) भवति, “ जीवाइनवपयत्थे, जो जाणइ तस्स होइ सम्मत्तं ।" इति वचनात् ॥ १० ॥ निच्छयओ सम्मत्तं, नाणाइमयप्पसुद्धपरिणामो। इयरं पुण तुह समए, भणियं सम्मत्तहेऊहिं ॥११॥
व्याख्या-'निश्चयतः '-निश्चयनयेन ज्ञानादिमयो ज्ञानदर्शनचरणरूप आत्मनः शुभपरिणाम एव सम्यक्त्वम् , तत्परिणामानन्यत्वादात्मैव वा । यदुक्तं श्रीयोगशास्त्रे-"आत्मैव दर्शनज्ञानचारित्राण्यथवा यतेः। यत्तदात्मक एवैष, शरीरमधितिष्ठति ॥ १॥" इतरदिति व्यवहारसम्यक्त्वं पुन: स्तव समये मिथ्यादृष्टिसंस्तवत्यागादिहेतुभिः कृत्वा भणितम् , देवगुरुभक्त्यादयो वा हेतवः। तदुक्तं गुणस्थानविचारे-"देवे गुरौ च सङ्घ च, सद्भक्ति शासनोन्नति । अव्रत्तोऽपि करोत्येव, स्थितस्तुर्ये गुणालये ॥१॥" ११ ॥ ननु निसर्गतः कथं प्राप्तिरित्याहजलवत्थमग्गकुद्दवजराइनाएण जेण पण्णत्तं । निस्सग्गुवएसभवं, सम्मत्तं तस्स तुज्झ नमो ॥१२॥
व्याख्या-अत्र जलवस्त्रकोद्रवदृष्टान्ताः पुञ्जत्रये भावयिष्यन्ते । प्रस्तुतौ तु मार्गज्वरदृष्टान्तौ । तद्यथा-एकः पथो भ्रष्ट उपदेशं विना भ्रमन् स्वयमेव पन्थानमामोति कश्चित्तु परोपदेशेन कश्चित्तु नामोत्येव, ज्वरोऽपि कश्चित्स्वयमेवोपैति
१ "चारित्ररूपः” इत्यपि । २ "-व प्रयाति” इत्यपि पाठः ।।