Book Title: Prakaran Ratna Sangraha
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 123
________________ ( ११२) नुकम्पास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वमुपलक्ष्यते ॥१॥" शङ्का १ कासा २ विचिकित्सा ३ मिथ्यादृक्प्रशंसा ४ तत्परिचयश्चेति ५ दूषणानि । स्थैर्य १ प्रभावना २ भक्तिः ३ कौशलं ४ तीर्थसेवा ५ चेति भूषणानि । पावयणी १ धम्मकही २ वाई ३ नेमित्तिओ ४ तवस्सी ५ य । विजा ६ सिद्धो ७ य कवी ८, अटेव पभावगा भणिया ॥ १॥ इत्याद्यष्टौ प्रभावकाः । राजाभियोग १ गणाभियोग २ बलाभियोग ३ देवाभियोग ४ गुरुनिग्रह ५ संसारकंतारा ६ द्याः षडाकाराः ।। तत्त्वज्ञानं १ तत्त्वज्ञातृसेवा २ व्यापनदर्शनं ३ कुदर्शनवर्जनं ४ इति श्रद्धा । कुगुरुकुदेवानां वन्दनदानालापसंलापागतस्वागतवर्जनलक्षणा यतना ५। मूल १ द्वार २ नीप ३ निधान ४ आधार ५ भाजन ६ लक्षणाः षड् भावनाः । आत्मनः सत्वं १ शाश्वतत्वं २ कर्माष्टककर्तृत्वं ३ पुण्यपापानां भोक्ता ४ भव्यात्मनः सकलकर्मक्षयान्मोक्षः ५ शुक्लध्यानस्य पादचतुष्कसमाप्तौ सत्यां केवलावाप्तिः ६ इति षटस्थानानि । अर्हत्सिद्धचैत्यश्रुतधर्मसाध्वाचार्योपाध्यायप्रवचनदर्शनानां दशधा विनयः १० । गुरवो गुणा मोक्षप्राप्त्यादयः ।। इत्यादिकं विस्तारं श्रयतां भव्यजीवानां सम्यक्त्वावाप्तिर्भवतु इति हे स्वामिन् ! तव प्रसादात् । अन्यत् सुगमम् ।। २४-२५ ॥ TOCOCCOULMI-OJ ॥ समाप्तमिदं सावचूरिकं सम्यक्त्वस्तवप्रकरणम् ॥ 0000002 200000000000

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180