Book Title: Prakaran Mala
Author(s): Ravchand Jechand Shah
Publisher: Ravchand Jechand Shah
View full book text
________________
२०३
बालकनी लीला वा कीमाए सहीत हेवो बालक जे ते शुंन । किं बाललीला कलितो न बालः ।
| मातापीताने श्रागे बोले बोलेज वीकलप रहीतपणे एटले जेम तेम पित्रोः पुरो जल्पति निर्विकल्पः ॥ [ बोले ॥
ते प्रकारे वा तीमज साचे सानु कहीस हे नाथ वा ठाकोर । तथा यथार्थ कथयामि नाथ ।
निज वा पोसानो श्राशय वा अभीप्राय पश्चाताप करतो थको हे नाथ निजाशयं सानुशय स्तवाये ॥३॥ [तुमारा थागल ॥३॥ हवे रत्नाकरसूरि श्राप दुःकृत केहेबे सुपात्रे दान दीधु नही तथा दत्तं न दानं परिशीलितं च । [पाल्युं । नही उत्तम वा मनोज्ञ शील तथा में तप बाझ अभ्यंतर बारनेदे न न शालि शीलं न तपोभितप्तं ॥ [तप्यो ॥ शुन वा प्रसस्त वा नजो नाव पण न जाव्यो या मनुष जवने वीषे । शुनो न जावो प्य जव वे स्मिन् ।
हे प्रनु हुं जम्यो हो वा खेदे फोगटज संसार चक्रमां ॥ ४ ॥ विनो मया भ्रांत महो मुधैव ॥ ४ ॥
क्रोधरूप यग्निए करी हुं बल्यो वली मुजने मशो । दग्धो ग्निना क्रोधमयेन दृष्टो ।
दुष्ट वा जयंकर लोज नामा मोहोटा सर्पे ॥ दुष्टेन लोनाख्य महोरगेल ॥
वली मुजने गल्यो अनीमानरूप अजगरे वली मायारूपली । ग्रस्तो निमाना जगरेण माया ।
जालमां हुं बंधायो हुं एहवो कीम करी तुमने नजु एटले कषाय

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226