________________
-
១០០ || गइ वय बाल बादे पण वीषयनी वांडा गइ नही ॥
गतं वयो नो विषया निलाषः ॥ वली प्रयत्न वा नद्यम कस्यो ओषध करी देह पुष्टहेते पण आत्माने धर्मने वीषे पुष्ट करवा यत्न करयो नहीं।
यत्नश्च नैषज्य विधौ न धर्मे । हे स्वामी मोहोटा मोहे वीटंब्यो वा पीमयो मुजने ॥१६॥
स्वामि न्महामोह विम्बनामे ॥ १६ ॥ नथी आत्मा वा जीव नथी तथा पुन्य वा सुक्रत नथी तथा नव वा अवतार नथी पाप वा दुरीत ।
ना त्मा न पुण्यं न नवो न पापं । हुँ जे तेणे नास्तिकादीक दुष्टाचारीनी माती वाणी वा कटुक वाणी मया विटानां कटु गीर पीयं ॥
[पीधी। धारण करी कानने वीषे केवलज्ञानरूप नास्कर वा सुर्य तमे । __ आधारि कर्णे त्वयि केवलार्के । हे देव अती प्रगटपणे वर्त्तते बते पण धीकार हो मुजने एटले श्राप ज्ञानी ते मागना वचनमां राच्यो॥१७॥
परि स्फुटे सत्यपि देव धिग्मां ॥१७॥ वली हुं केहवो ढुं ते केहे अरीहंतदेव न पूज्या वली पात्रपूजा ते | न देवपजा नच पात्रपूजा। [सुसाधुने दांन नदीधुं।। न पाल्यो श्रावकनो धर्म वली ननो मुनिनो धर्म न पाल्यो।
नश्राप धर्मश्च न साधुधर्मः॥ |पामे थके पण था मनुष जन्म सघलो ने।
लब्ध्वापि मानुष्य मिदं समस्तं ।
e
-
mutuamanawsamunanimummisamm
-