________________
ܐܐ
जे कारण माटे हुं एहवा प्रकारनो ते कारणं माटे माहारे नष्ट थया शुं य दीष्टशो हं मम तेन नष्टा । [ते श्रावतापदमां के हेरे । हे त्रीनोवन ठाकोर नृत वा गयोकाल भविष्य वा श्रावतोकाल वर्त्त मानकाल ए त्रणे जन्म पुन्य सुक्रत न करवाथी माटे कीम तरीश नूतो द्भवद्भावि नव त्रयीशः ॥ २३ ॥ [इति ॥ २३ ॥ शुं अथवा मुधा वा फोगट हुं घणा प्रकारे हे देव । किं वा मुधा हं बहुधा सुधानुक ।
हे पूज्ज तुमारा श्रागल स्वकीय वा श्रात्मीयं वा माहारु चरीत्र एटले पूज्य त्वदग्रे चरितं स्वकीय ॥ [ तमारा आागल मारु चरीत्र कहुबुं जे कारण माटे हे त्रण लोकनां स्वरूप तेहना । जल्पामि यस्मात् त्रिजग त्स्वरूप |
नीरूपक वा त्रीभुवन लक्षण कथक हो माटे तमारा वीषये या ठेकाले ए माहारुं चरीत्र मारे केहेवुं कोणमात्र बे ॥ २४ ॥ निरूपकत्वं कियदेत दत्र ॥ २४ ॥
हवे स्तुती करता समाप्ती मंगल केहेते हे दीनोद्वार धुरंधर दीनदयामणा जीवोने नदार करवामां प्रागेवान तमारा वीना कोइ नथी ने माहारा विना कृपानु बीजु ।
दीनोधार धुरंधर स्वदपरो नास्ते मदन्यः कृपा । पात्र नथी लोकमां हे जिनेश्वर तथापी वा तोहेपण ते लक्ष्मीने हूं जाचतो वा मागतो नथी ।
पात्रं नात्र जने जिनेश्वर तथाप्येतां नयाचे श्रीयं ॥ शु हे अरिहंत एक एज श्राश्वर्यकारी जनु बोधी वा समकीत रत्न केवल मोक्षहेतु अर्थात् मोक्षसुख मुल हेतु ।
किंव निमेव केवल महो सोधि रत्न शिवः ।