________________
પ્રાચીન પ્રતિમા લેખસંગ્રહ
૯. સોનગઢ
મહાવીરચારિત્રરત્નાશ્રમ ઉપાશ્રયના દેરાસરની પ્રતિમાના લેખો
१. धातुनी पंयतीर्थी -
२१. संवत् १५४८ वर्षे वैशाख सुदि २ शनौ ओसवालज्ञातीय सं. झोटा भार्या धर्मिणि सुत सं. राम सं. लखु सुता बाई पूनीतया सं. राम सं. लखा स्वश्रेयसे श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं वृद्धगच्छे श्रीसूरिभिः । मांगल्यपुरवास्तव्य ।
२. धातुनी पंयतीर्थी -
२२. सं. १४९४ वर्षे श्रीमालज्ञातीय सं. राजा भार्या रणादे पुत्र सं. धनराजेन भा. राजू पुत्र सीहा-सामंतसादिकुटुंबयुतेन स्वश्रेयोर्थं श्री आदिनाथबिंबं का. प्रतिष्ठितं तपा. श्रीमत् श्रीसोमसुंदरसूरिभिः ॥छ ।
उ. धातुनी पंयतीर्थी -
२३. सं. १५१७ वर्षे वैशाख सुदि ३ सोमे श्रीश्रीमालज्ञातीय क्षे. (श्रे.?) वीराकेन भा. वाछू सुत साजणसहितेन पितृ - मातृ - सर्वपूर्वज श्रेयोर्थं श्रीविमलनाथपंचतीर्थी का. प्र. पिप्पलगच्छे भ. श्रीगुणरत्नसूरि उपदेशेन श्रीगुणसागरसूरिभिः । ४. धातुनी पंयतीर्थी
-
२४. १५२३ वर्षे माघ सुदि २ गुरौ श्री श्रीमालज्ञातीय व्य. परबत भार्या पूनादे सुत हरीआ-निरिआभ्यां पितृ-मातृनिमित्तं पुन्यार्थं आत्मश्रेयोर्थं श्रीश्रेयांशनाथबिंबं कारापितं श्रीपूर्णिमापु (प)ख्य भट्टारक श्री श्री श्रीकमलप्रभसूरिणा प्रतिष्ठितं विधिभिः सरधारग्रामे ।