________________
પ્રાચીન પ્રતિમા લેખસંગ્રહ ४. भंडारीया શ્રી પાર્શ્વનાથ ભગવાનના દેરાસરની પ્રતિમાના લેખો १. पातुनी पंयतीथी - १४. संवत् १५५९ वर्षे वैशाख वदि ११ गुरौ उकेशवंशे असलपुरागोत्रे सं.
त्रीकम भा. कर्मा पुत्र सा. गोरुंद भा. कमरि पुत्र सा. श्रीपाल सा. जीवा प्रमुखकुटुंबयुतेन श्रेयसे श्रीपार्श्वनाथबिंबं कारितं प्र. तपागच्छा
धिराजश्रीश्रीश्रीहेमविमलसूरिभिः । २. पातुनी पंयतीथी - १५. सं. १४७२ वर्षे वैशाख सुदि १२ ओसवालज्ञातीय व्य. लींबा भार्या
मुंजी स. देवराज भार्या देवलदे पितृ-मातृश्रेयोर्थं श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं जीरापल्लीगच्छे श्रीशालिभद्रसूरिभिः ॥छ।।
५. यो શ્રી આદીશ્વર ભગવાનના દેરાસરની પ્રતિમાનો લેખ १. पातुनी योवीसी 6५२नो ५ - १६. सं. १४२९ वर्षे माघ वदि ७ सोमे श्रीभावडारगच्छे श्रीश्रीमालज्ञा. व्य.................
...............श्रेयो) श्रीचतुर्विंशति(:)का. प्र. श्रीजिनदेवसूरिभिः ।
૬. હાથસણી શ્રી વાસુપૂજ્ય સ્વામીના દેરાસરની પ્રતિમાનો લેખ १. पातुनी पंयतीर्थी - १७. सं. १८२५ व. ओकेशज्ञा. प्र. माघ सुदि १०......