Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 14
________________ -पातनि] પરમાતમપ્રકાશ: घेकाधिकत्रिंशत्प्रमितानि दोहकसूत्राणि भवन्ति ॥ इति श्री योगीन्द्रदेवविरचितपरमात्मप्रकाशशास्त्रे त्रयोविंशत्यधिकशतदोहकसूत्रैर्बहिरन्तःपरमात्मस्वरूपकथनमुख्यत्वेन प्रथमप्रकरणपातनिका समाप्ता। अथानन्तरं द्वितीयमहा. धिकारप्रारम्भे मोक्षमोक्षफलमोक्षमार्गस्वरूपं कथ्यते । तत्र प्रथमतस्तावत् 'सिरिगुरु' इत्यादिमोक्षस्वरूपकथनमुख्यत्वेन दोहकसूत्राणि दशकम् , अत ऊर्च 'दंसणु णाणु' इत्यायेकसूत्रेण मोक्षफलं, तदनन्तरं 'जीवहं मोक्खहं हेउ वरु' इत्यायकोनविंशतिसूत्रपर्यन्तं निश्चयव्यवहारमोक्षमार्गमुख्यतया व्याख्यानम् , अथानन्तरमभेदरत्नत्रयमुख्यत्वेन 'जो भत्तउ' इत्यादि सूत्राष्टकम् , अत ऊर्च समभावमुख्यत्वेन 'कम्मु पुरकिउ' इत्यादिसूत्राणि चतुर्दश, अथानन्तरं पुण्यपापसमानमुख्यत्वेन 'बंधहं मोक्खहं हेउ णिउ' इत्यादिसूत्राणि चतुर्दश, अत ऊर्ध्वम् एकचत्वारिंशत्सूत्रपर्यन्तं प्रक्षेपकान् विहाय शुद्धोपयोगस्वरूपमुख्यत्वमिति समुदायपातनिका । तत्र प्रथमतः एकचत्वारिंशन्मध्ये 'सुहं संजमु' संजमु" त्या त्रीशा हो सूत्र छ. એ પ્રમાણે શ્રીગીન્દ્રદેવવિરચિત પરમાત્મપ્રકાશ શાસ્ત્રમાં એકત્રેવીસ દેહકસૂત્રોથી બહિરાત્મા, અન્તરાત્મા અને પરમાત્માના સ્વરૂપના કથનની મુખ્યતાથી પ્રથમ પ્રકરણ-પાતનિકા પૂરી થઈ. ( અને તેમાં તેર અન્તરાધિકાર છે ) भाने महाधि२ ( सूत्री-२१४ ) ત્યાર પછી બીજે મહાધિકાર ( દેહકસૂત્રો ૨૧૪) શરૂઆતમાં મેક્ષ, મોક્ષફલ, અને મોક્ષમાર્ગનું સ્વરૂપ કહેવામાં આવે છે. ( ૧ ) ત્યાં પ્રથમ જ મોક્ષ સ્વરૂપના ४थननी भुज्यताथी “ सिरिगुरु" त्याहि स सूत्रो छे. (२) त्या२ पछी "दंसणुणाणु" मे मे सूत्रथा मोक्षनु ३६ शाव्युं छे, ( 3 ) त्या२ ५७. “ जीवह मोक्खहं हेउ वरु" या एस सूत्र सुधा निश्चयव्यवहारमोक्षमागनी भुभ्यताथी व्याभ्यान यु छ. ( ४ ) त्या२ पछी अमेहनत्रयनी भुज्यताथी “ जो भत्तउ" त्यादि मा। सूत्रो छ. ( ५ ) त्या२ पछी समभावनी भुज्यताथी “ कम्मु पुरक्किउ" ઈત્યાદિ ચૌદ સૂત્રો છે. (૬) ત્યાર પછી પુણ્ય પાપની સમાનતાની મુખ્યાતાથી " बंधहं मोक्खहं हेउ जिउ " त्याहि यौह सूत्री छे. ત્યાર પછી પ્રક્ષેપકને છેડીને એકતાલીસ સુત્ર સુધી શુદ્ધોપગના સ્વરૂપની મુખ્યતા છે. એ પ્રમાણે સમુદાયપાતનિકા જાણવી. (७) ते तीस सूत्रोमांशी प्रथम “ सुद्धहं संजमु” त्या पांय सूत्र सुभी शुद्धोपयोगी भुभ्यताथी व्यायान छ. (८) त्या२ पछी ‘दाणि लठभद' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 500