Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 13
________________ योगीन्हुद्देवविरचितः [ पातनिश 4 1 नमस्कार मुख्यत्वेन जे जाया झाणग्गियए' इत्यादि सप्त दोहकसूत्राणि भवन्ति, तदनन्तरं विज्ञापनमुख्यतया 'भावि पणविवि' इत्यादिसूत्रत्रयम, अत ऊर्ध्व बहिरन्तः परमभेदेन त्रिधात्मप्रतिपादन मुख्यत्वेन 'पुणु पुणु पणविवि' इत्यादिसूत्रपञ्चकम् अथानन्तरं मुक्तिगतव्यक्तिरूपपरमात्मकथन मुख्यत्वेन 'तिहुयणवंदिउ' इत्यादि सूत्रदशकम् अत ऊर्ध्वं देहस्थितशक्तिरूपपरमात्मकथन मुख्यत्वेन 'जेहउ णिम्मुलु' इत्यादि अन्तर्भूतप्रक्षेपपञ्चकसहितचतुर्विंशतिसूत्राणि भवन्ति, अथ जीवस्य स्वदेहप्रमितिविषये स्वपरमत विचारमुख्यतया 'किं वि भणंति जिउ सव्वगउ' इत्यादिसूत्रषट्कं तदनन्तरं द्रव्यगुणपर्यायस्वरूपकथनमुरूपतया 'अप्पा जणियउ' इत्यादि सूत्रत्रयम्, अथानन्तरं कर्मविचारमुख्यत्वेन 'जीवहं कम्मु अाइ जिय' इत्यादि सूत्राष्टकं तदनन्तरं सामान्यभेदभावनाकथनेन 'अप्पा अप्पु जि' इत्यादि सूत्रनवकम् अत ऊर्ध्व निश्चयसम्यग्दृष्टिकथनरूपेण 'अपें अप्पु ' इत्यादि सूत्रमेकं तदनन्तरं मिथ्याभावकथन मुख्यत्वेन 'पज्जयरत्त उ' इत्यादि सूत्राष्टकम्, अत ऊर्ध्वं सम्यग्दृष्टिभावनामुख्यत्वे 'कालु लहेविणु' इत्यादिसूत्राष्टकं तदनन्तरं सामान्य भेदभावनोमुख्यत्वेन 'अप्पा संजमु' इत्याछत्यादि सात हो! सूत्रो छे, ( २ ) त्यारपछी विज्ञापननी मुख्यताथी " भावि पणविवि " ઇત્યાદિ ત્રણ સૂત્રો છે. (૩) ત્યાર પછી અહિરામા, અન્તરાત્મા, પરમાત્મા એ ભેદોથી ત્રણ પ્રકારના આત્માના કથનની મુખ્યતાથી - पुणु पुणु पणविवि ઇત્યાદિ પાંચ સૂત્રો છે, ( ૪ ) ત્યાર પછી મુક્તિને પ્રાપ્ત થયેલા વ્યક્તિરૂપ પરમાત્માના કથનની મુખ્યતાથી " तिहुयणवंदिउ " इत्यादि इस सूत्रो छे, ( 4 ) त्यार પછી દેહમાં રહેલા શક્તિરૂપ પરમાત્માના કથનની મુખ્યતાથી " जेहउ णिम्मलु" इत्यादि यांच અન્તભૂત પ્રક્ષેપા સહિત ચાવીસ સૂત્રો છે, ( ૬ ) પછી જીવના નિજદેડપ્રમાણુના विषयभां स्वभत, परभतना विचारनी मुख्यताथी " किं वि भणंति जिउ सव्वगउ ઈત્યાદિ છ સૂત્રેા છે (૭) ત્યાર પછી દ્રવ્યગુણુપર્યાયના સ્વરૂપના કથનની મુખ્યતાથી " अप्पा जणियउ " ઈત્યાદિ ત્રણ સૂત્ર છે, ( ૮ ) ત્યાર પછી કવિચારની મુખ્યતાथी " जीवहं कम्मु अणाई जिय" इत्यादि आई सूत्रो छे, ( ७ ) त्यार पछी सामान्य लेहभावनाना अथनथी " अप्पा अप्पु जि " ઈત્યાદિ નવ સૂત્રો છે, (૧૦ ) ત્યાર પછી निश्चयसभ्यञ्हष्टिना अथन३५थी " अपि अप्पु ઇત્યાદિ નવ સૂત્ર છે, (૧૧) ત્યાર પછી મિથ્યાભાવના કથનની મુખ્યતાથી पज्जय स्तउ " ઇત્યાદ્ધિ આ સૂત્રો છે, (१२) त्यार पछी सभ्यद्भष्टिनी भावनानी भुज्यताथी " कालु આઠ સૂત્રો છે, ( ૧૩ ) ત્યાર પછી સામાન્ય ભેદ ભાવનાની 66 ,, ૨ Jain Education International " ८८ "" For Private & Personal Use Only लहेविणु " इत्यादि भुज्यताथी " अप्पा www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 500