Book Title: Parmaras Abhilekh
Author(s): Amarchand Mittal, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
३२०
परमार अभिलेख
- (गृह वाति) - - -
- - - म्येते - - - [तृष्णाहीनो लिलेखते] ।। [३]॥ - - - - - - - - - - - - - - - -.
. नूनं तेजस्विनोन्यस्य न त्व[] नामापि मृष्यसि ।। [४।]... चुलुकाचान्तसप्तन्धि (ब्धि) रगस्त्योन्येपि तादृशाः । [स्वकीय रागव्याजेन भर्तुं भिक्षां न याचते ॥[५।।] राहुस्त्वद्रोचिषे द्रुहयन्न हतस्तेनुजन्मना । शिरो लूत्वापि दुष्टेरौ यातनाकौशलं हि तत् ।।६।।] तेजस्तवार्द्रमा षु क्रूरं क्रूरेषु जं भते। .. भक्ताभिप्रायनिघ्नस्य चंद्र
[वह्नयारिवे] क्षते ।।७।।] फणामणिष शेषस्य मुक्तामणिष तोयधेः । तारामणिष च व्योम्नस्तव रोचिन्धि रोचते ।। [1] तव संक्रान्तमेणांके चक्रवाले पयोमुचि । ज्योतिर्योत्स्नेति संध्येति सुरधन्वेति गीयते ।।।९।।] [भाले विन्दुः पदे] लाक्षा मदरागः कपोलयोः । पयोधरतटे तेच्चिः प्रतीच्याः कुंकुमद्रवः ।।[१०।।]" स्वर्भानुस्त्वां न गृह णाति क्रीडालोल: कलावति । अन्तर्द्धत्से त्वमन्जि (ब्जि) न्याः प्रेम्णो f[ह] कु[टिला] गतिः ।।[११॥] न तथोन्निद्रमजा (ब्जा)स्या
• [मनुगृह णा]सि पद्मिनी (नीम्)। .... नूनं विकत्थनोर्थेन [श]व्दे (ब्दे) न त्वं विकर्तनः ।।१२।। द्यामालिंगाजि (ब्जि)नी चुम्ब (म्ब) श्र(श्रि) यापाची व्रजोतरां (राम्) । . र (वृ)जप्राच्या प्रतीच्याम्बा (च्या वा) दिन श्रीस्त्वान्नं मुंच[ति।।] [१३॥] . प्रातर्हि रहसा यत्वं (त्त्वं.) दिनलक्ष्म्या- .
[स्वयं वृत्तः ?].! .. [रो]चमानं पुनः सा त्वामहामन्तेनुगच्छति ।[१४।।] पूर्वमुत्थीयते प्रातः पश्चात्संविश्यते निशि। ... अहो सुगृहिणीवृत्तमुषसा तेनगृहयते ।।[१५।।] नमस्तस्मै प्रभाताय ग[च्छतेद्यां स्थिराय ते । - - - - - - - - [f]दवं त्वमुपगृहसि ।।[१६॥] कपोलाभितौ? स्वच्छायां स्वच्छाया त्वं विलोकयन । दि[वो] देव्याश्चिन्त]यात्तदोषावेशं विशंकसे ।। [१७।।] करस्पर्शेपि ते नाथ द्यौनिमीलिततारका। यासौ सर्वांग सं[क्रान्ते] न विद्मः किं करिष्यति ।। [१८॥] [प्रतीच्या] चंद्रताटकः प्राच्या सांध्यांशुकं दिवः । ह्रियते [ह नो]डुहारश्च पूर्णपात्रं तवागमे ।।[१९।।] प्राच्यामुद्गच्छतो यातुः प्रतीचीं श्लिष्यतो दिवं (वम्)। स्वदते नाथ व (ब)[ह्रीं]षु प्रतिपत्तिः प्रियासु ते ।।[२०॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445