Book Title: Panchvastuka Granth
Author(s): Haribhadrasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लेवालेवंति इहं लेवाडेणं अलेवडं जं तु । अण्णेण असंमिस्सं दुर्गापि इह होइ विण्णेअं ॥ १४५३ ॥ दारं ॥ अल्लेवं पयईए केवलपि हु न तस्सरूवं तु । अण्णे उ लेवकारी अलेवमिति सूरओ विंति ॥ १४५४ ॥ दारं ॥
बिलमे अपि हु अइसोसपुरीस भेअदोसाओ । उस्सग्गिअं तु किं पुण पयईए अणुगुणं जं से ॥ १४५५ ॥ दारं ॥ पडिमत्ति अ मासाई आईसद्दा अभिग्गहा सेसा । णो खलु एस पवज्जइ जं तत्थ ठिओ विसेसेणं ॥ १४५६ ।। दारं ॥ जिणकष्पत्ति अ दारं असेसदाराण विसयमो एस। एअंमि एस मेरा अववायविवज्जिआ णिअमा ॥ १४५७॥ दारं ॥ मासं निवसइ खित्ते छवीहीओ अ कुणइ तत्थविअ । एगेगमडइ कम्माइवजणत्थं पइदिणं तु ॥ १४५८ ॥ दारं ॥ कह पुण होज्जा कम्मं एत्थ पसंगेण सेसयं किंपि । वोच्छामि समासेणं सीसजणविबोहणद्वा ॥ १४५९ ॥ अभिगहिए सदा भत्तोगाहिमग बीय तिअ पूई ।
1
चोअग निश्वयति अ उक्कोसेणं च सत्त जणा ॥ १४६० ॥ [ सरछोडगाहा ] जिणकष्पाभिग्गहिअं दहुं तवसोसिअं महासत्तं । संवेगागयसद्धा काई सही भणिजाहि ॥ १४६१ ॥ किं काहामि अण्णा ? एसो साहू ण गिव्हए एअं । णत्थि महं तारिसयं अण्णं जमलज्जिआ दाहं ॥ १४६२ ॥ सहपत्ते अहं कलं काऊण भोअणं विउलं । दाहामि पयत्तेणं ताहे भई अ सो भयवं ।। १४६३ ॥ अणिआओ वसहीओ भ्रमरकुलाणं च गोउलाणं च । समणाणं सउणाणं सारइआणं च मेहाणं ॥ १४६४ ॥ तीए अ उवक्खडिअं मुक्का वीही अ तेण धीरेण । अद्दीणमपरितंतो बिइअं च पहिडिओ वीहिं ॥। १४६५ ।।
Jain Educanational
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630