Book Title: Panchvastuka Granth
Author(s): Haribhadrasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 628
________________ श्रीपञ्चव. ३गणागुण्णा ACCOSMC-SC-Core amsumamerimslim ॥३०५॥ एयाणि पंच वत्थू आराहिता जहागम सम्म । इहिपि हु संखिज्जा सिझंति विवक्खिए काले ॥१७०२॥ ४ लेश्याभिएयाणि पंच वत्थू आराहित्ता जहागमं सबं । एसद्धाएऽणंता सिज्झिस्संती धुवं जीवा ॥ १७०३ ॥ राराधकता | पंचवस्तु एयाणि पंच वत्थू एमेव विराहिउंतिकालंमि । एत्थ अणेगे जीवा संसारपवडगा भणिआ ॥१७०४ ॥ फलंच शाणाऊण एवमेअं एआणाराहणाएँ जइअवं । न हु अपणो पडियारो होइ इहं भवसमुइंमि ॥ १७०५ ॥ स्वायत्तता एत्थवि मूलं णेअं एगतेणेव भवसत्तेहिं । सद्धाइभावओ खलु आगमपरतंतया णवरं ॥ १७०६॥ जम्हा न धम्ममग्गे मोत्तूणं आगमं इह पमाणं । विजइ छउमत्थाणं तम्हा एत्थेव जइअचं ॥ १७०७ ॥ सुअबज्झायरणरया पमाणयंता तहाविहं लोअं। भुवणगुरुणो वरागा पमाणयं नावगच्छंति ॥ १७०८॥ सुत्तेण चोइओ जो अण्णं उद्दिसिअ तं ण पडिवज्जे । सो तत्तवायवज्झो न होइ धम्ममि अहिगारी ॥१७०९॥ तीअबहुस्सुयणायं तकिरिआदरिसणा कह पमाणं ? । वोच्छिजंती अइमा सुद्धा इह दीसई चेव ॥१७१०॥ आगमपरतंतेहिं तम्हा णिचंपि सिद्धिकंखीहिं । सबमणुहाणं खलु कायवं अप्पमत्तेहिं॥१७११॥ एवं करितेहि इमं सत्तणुरूवं अणुंपि किरियाए । सद्धाणुमोअणाहिं सेसंपि कयंति दळुव्वं ॥ १७१२॥ इअ पंचवत्थुगमिणं उद्धरिअंरुदसुअसत्रुधाओ। आयाणुसरणत्थं भवविरह इच्छमाणेणं ॥ १७१३ ॥ CAM Jain Education For Private Personal use only

Loading...

Page Navigation
1 ... 626 627 628 629 630