________________
जिनचतुर्विंशतिका स्तोत्र : १९५ गणधरदेवादीनां राजा स्वामी संसृत्यपायपरित्रायकत्वात् । जिनराज एव चन्द्रः नयनमनसोराप्यायकत्वात् । तस्य सम्बोधनम् क्रियते । हे जिनराजचन्द्र सोलोकितः । के सौर के माया , रमा स्नानं कृतम् । आत्मा प्रक्षालित इत्यर्थः । क्व तव नुतिस्त्वत्रुतिः सैव चंद्रिकाम्भ: ज्योत्स्नाजले तस्मिन् किंविशिष्टो विकसन्ति फुल्लन्ति भूपेन्द्रनेत्रोत्पलानि यस्मात् । तत्तत्र भूपाश्च राजान इन्द्राश्च देवपतयस्तेषां नेत्राणि तान्येवोत्पलानि पुनः किंविशिष्टः भवज्जायमानः विद्वच्चकोराणां बुधोत्तमानां चतुरचकोरपक्षिणा च उत्सव आनन्दो यस्मात् तत्तत्र तथानीश्च प्रापितः । कोऽसौ क्लमभरः भवक्लेशग्लानिमहिमा किंविशिष्टः । अघनिदाघजः पापग्रीष्मप्रभवः कां नीतं शान्ति प्रशमम् । केन मया । तदिदानी कृतकृत्यत्वात् । हे देव ! आराध्यस्वामिन् ! गम्यते गमनं क्रियते । केन मया किंविशिष्टेन त्वद्गतचेतसैव त्वां चिन्तयतैव यद्यप्येवं तत्तथापि श्रेयसे केन तृप्यत इति । भवतस्तव भूयादस्तु पुनदर्शनं भूयोऽवलोकनमिति श्रेयः ।।२६।।
अन्वयार्थ (जिनराजचन्द्र) हे जिनेन्द्रचन्द्र ! ( मया त्वम् दृष्टः) मैंने आपके दर्शन किये तथा (विकसद्भूपेन्द्रनेत्रोत्पले) जिसमें राजाओं के नेत्ररूपी कुमुद फूल रहे हैं ऐसे तथा (भवद्विवच्चकोरोत्सवे) जिसमें विद्वान् रूप-चकोर पक्षियों को आनन्द हो रहा है ऐसे ( त्वन्नुतिचन्द्रिकाम्भसि ) आपकी स्तुति रूप जल में (स्नातम्) स्नान किया (च) और (अद्य) आज (निदाघजः) सन्ताप से उत्पन्न हुआ (क्लमभरः) खेद का समूह (शान्तिम् नीतः) शान्ति को प्राप्त कराया ( देव ) हे देव ! (त्वद्गतचेतसा एव मया गम्यते ) अब मैं आपमें ही चित्त लगाता हूँ ( भवतः दर्शनम् पुनः भूयात् ) आपके दर्शन फिर भी हों।
भावार्थ हे भगवन् ! मैंने आपके दर्शन किये और स्तुति भी की । तथा मनका समस्त सन्ताप भी दूर किया । अब मैं जाता हूँ, पर मेरा चित्त आपमें ही लग रहा है । मैं प्रार्थना करता हूँ कि मुझे आपके दर्शन फिर भी प्राप्त होवें ।।२६।।