Book Title: Panchsangraha Tika Part_1 Author(s): Chandrashi Mahattar, Malaygiri Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ पंचसं टीका ॥ ४॥ यसावाप्तिः, संबंधस्तूपायो पेयलकास्तथादि - वचनरूपापन्नं प्रकरणमुपायस्तत्परिज्ञानं चोपेयमिति ॥ १ ॥ संप्रति प्रकरणस्य यथार्थानिधानता मावेदयति ॥ मूलम् ॥ सयगाइ पंचगंधा । जहारिहं जेल एव संखित्ता ॥ दाराणि पंच श्रहवा । तेरा जहां निहाल मिणं ॥ २ ॥ व्याख्या - शतकादयः पंच ग्रंथाः पूर्वोक्ता यथाई यथायोगं येन कारणेनात्र प्रकरणे संक्षिप्ताः संगृहीताः, अथवा वक्ष्यमाणस्वरूपाणि पंच द्वाराणि यश्राईमत्र संक्षिप्तानि तेन कारणेन इदमनिधानं पंचसंग्रहलक्षणं यथार्थ सान्वयमिति ॥ २ ॥ संप्रति द्वाराण्येवोपदर्शयति ॥ मूलम् ॥ य जोगुवयोगाल - मग्गला बैधगा य वत्तवा ॥ तद वंधियव य बंध-यवो बंधविहिलो य ॥ ३ ॥ व्याख्या - अत्र प्रकरणे योजनं योगो जीवस्य वीर्य परिस्पंद इत्यर्थः, यद्वा युज्यते संबद्ध्यते धावनवल्गनादिक्रियासु जीवोऽनेनेति योगः, 'पुंनानीति करणे घप्रत्ययः स च संप्रजेदमनोवाक्काय सहकारिभेदात्पंचदशधा वक्ष्यमाणस्वरूपः, न. पयोजनमुपयोगों, या नृपयुज्यते वस्तुपरिच्छेदंप्रति व्यापार्यते जीवोऽनेनेत्युपयोगः, बोधरू Jain Education International For Private & Personal Use Only भाग १ ॥ ४ ॥ www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 368